SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१७॥ || तेनोक्तं-"तव पूर्वनवमित्रमस्मि" । "तर्हि मम पुरं समानुषं तत्र मुश्च यत्रोपावः शत्रोर्न स्यात् । स्तंच. १७ तेनैकं पुरं कूपबाह्ये न्यस्तं, तिीयं कूपमार्गेणात्रानीतं । एकदा राक्षसोऽत्रागतः। तेन अपि नगरे निर्मानुषे कृते । तेन मां विना सर्वमानवाशनं कृतं । सोऽद्य मां परिणेष्यति । यावदिति वार्ता कुरुतः ४ तावषयोन्नि शब्दं कुर्वन् स राक्षसः समागात् । तयोक्तं-"त्वमत्र बन्नं संतिष्ठ, स पापात्मा त्वां न हन्ति, ततोऽनेन चन्पहासखड्गेन देवपूजासमये पापीयान् हन्तव्यः" । स गुप्तं स्थितः, तेन प्रस्तावे हतः।। ततस्तां परिणीय सर्वरत्नादिसारं संगृह्य तत्र कूपे समागतौ । तदा नाविका जलार्थ समागताः । मध्ये मनुष्यौ ज्ञात्वा निष्कासितौ नौस्वामिना नूरमादाय चटापितौ प्रवहणे । नौस्वामिना स्त्रीरूपं काञ्चनं च | वीदय मोहितेन तं विश्वास्य पातितः समुजे । गाथार्थ विनावयति । पतता लाग्येन लब्धं फलक । ४ यावत्कलोलैः प्रेर्यमाणो गति तावन्महाकायमत्स्येन गिलितः सफलकः। अत्र महाविषादं प्राप्तो गाथार्थ || विनावितवान्-"जं जं विहिणा लिहियं०"। अन्येधुर्मत्स्यस्तस्य जारेण खिन्नस्तटे गतः गृहीतो धीवरैः। यावधिदारयन्ति तावन्निःसृतः स पुरुषो मूर्जितः स मन्दं मन्दं सजीकृतः । कनकपुरस्वामिनस्त|| तान्तं निवेद्यानीतो राजसमीपे । राज्ञा पूर्ववृत्तान्तं स पृष्टः । निवेदितं सर्वमेकान्ते । ततः स्थगिकाधरः त कृतः, महासन्मानादिकं दत्तं । एकदा येन कूपे पातितः स इन्यः समेतः तस्मिन् वेलाकूले । ततः प्रानृतं । ॥१७॥ VIगृहीत्वा नृपाग्रे मुक्त्वोपविष्टः। स्थगिकाधरमपलक्ष्य स वणिग्दध्यो-"श्रयं नवीनः,स्य जात्यादिकम-* द्यापि कोऽपि न वेत्ति"। ध्यात्वेति प्रारब्ध उपायः। तेन शिक्षिताः श्वपाका:-"अहं सुवर्षेष्टिकानां ***** *** __JainEducation International 2010 www.jainelibrary.org For Private & Personal Use Only D
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy