SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Jain Education International 201 गोकुलात् श्रेष्ठिसागरदत्तः समुद्रदत्तं पुत्रं सस्नेहमित्यादिशति श्रधौतपादस्यास्य पुरा हे वत्स ! विषं प्रदीयतां, छात्रार्थे संशयो न कार्य" इति वाचयित्वाऽञ्जनशलाकया बिन्दुं विलोप्य विषशब्दे विषा इत्यकरोत् तद्रूपमोहिता स्वनाम न्यधात् । ततो मुयित्वा सा स्वगेहे मुदा समागमत् । प्रबुद्धः सोऽपि गत्वा श्रेष्ठसुताय लेखमार्पयत् । सोऽपि लेखं वाचयित्वा हृष्टः तात्कालिकलग्नेन महताम्बरेण तेन सर्व1 समक्षं स्वजगिमी विषानाम्नी दत्ता । स तया समं सुखं व्यवसत् । ततो गोष्ठात्सागरोऽगात् गृहं । तन्नि शम्य विषयो दध्यौ - " अहो ! चिन्तितमन्यथा जातं, श्रधुना तु जामाता जातस्तथापि प्रपञ्चं विधाय मारयामि, पुत्रीवैधव्यं जविता तहरं, परंतु वैरी वृद्धिं प्राप्तस्तन्न चारु” । इति ध्यात्वा तं श्वपाकं प्राह" अरे ! तदा त्वया तदजिज्ञानं प्रदर्याहं वञ्चितः, तन्नाई" । सोऽवक् - " इदानीं दर्शय, श्रवश्यं तं हन्मि । श्रथ श्रेष्ठी तद्घातसङ्केतं मातृकादेवी गृहे दत्त्वा स्ववेश्मन्येत्य जामातरं प्राह - "दे वत्स ! त्वं स्वपल्या सह मातृकादेवी प्रासादे पूजार्थं व्रज, यत्प्रसादाद्दम्पतिकुशलं स्यात् ” । अथ सूर्यास्तसमये तौ तदर्चार्थ प्रखतुः । मार्गान्तराखे सागरसुतो मिलितः, तेनोक्तं - "कोऽयं प्रथमं पूजायाः समयः, यतः प्रदोषो बहुदोषः श्रासन्न प्रवर्धमान तमोत्जरत्वात्" इत्युक्त्वा तौ तत्र संस्थाप्य स्वयं गतः पूजार्थ । तदन्तः प्रविशन् पूर्वश्रेष्ठिसङ्केतितश्वपाकेन चान्त्या हतः दुर्गाया बलिं कर्तुमिवाग्रत आत्मजो मृतः । तदाकर्ण्य | सागरो वक्षःस्फोटेन पञ्चत्वमाप । राजादिनिस्तद्गृहस्वामी दामन्नकः कृतः । एकदा पञ्चामात्रौ मङ्गलपाठकमुखत एकामिमां गाषां शुश्राव - For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy