________________
१७॥
प्रमाणे जाते सति मायुपज्वेण तस्य सर्व कुलं विनष्टं । तनयेन जीतो हान्नष्टः, अन्यत्र नाम्यन् संज. १७ सागरपोतश्रेष्ठिगृहेऽगात् । तत्र दास्यकर्म कृत्वा प्राणवृत्तिं विदधे । अन्यदा तत्र साधुयुगलमागमत् , तयोर्येष्ठस्तु सामुजिकशास्त्रदक्षस्तं दामन्नकं वीदय वितीयं मुनिं स्माह-"असौ दासो वृद्धि प्राप्तः खट्वस्य गृहस्य स्वामी नविता" । तत्सर्वं कुड्यान्तर स्थितेन श्रेष्ठिना श्रुतं । वज्राहत श्वोत्पन्नविषाद || इति दध्यौ-"नूनमद्यैवैनं शिशु केनचिऊपायेन मारयामि । बीजे नष्टेऽङ्करस्योनवः कुतो लावी ?" इति ध्यात्वा सागरश्रेष्ठी मोदकैस्तं बालं प्रलोन्य श्वपचपाटके प्रेषितवान् । तत्रैको मातङ्गोऽर्धदानैर्वशी-8 कृतः स तपधाय समादिष्टः, अनिशानं च याचितं श्रेष्ठिना । अथ तं बावं मृगार्जकमिव मुग्धं वीक्ष्य संजातकरुणः स श्वपाकस्तत्कनिष्ठाङ्गुलिं नित्त्वा तमिदं वचः प्रत्यूचे-"अरे मुग्ध ! यदि जीवितुमिनसि | तर्हि दुतमितो नंष्वा गर्छ" । तन्निशम्य कम्पमानाङ्गस्ततो नश्यन् कटित्येव क्रमेण यत्र सागरश्रेष्ठिनो गोकुलमस्ति तद्भामं प्राप। गोकुसरदकेण नयान्वितां तस्य चेष्टां वीक्ष्य पुत्रत्वेन विधाय रक्षितः। क्रमेण | यौवनं प्राप । अन्यदा सागरश्रेष्ठी गोकुले याति स्म । तत्र बिन्नाङ्गुब्योपलक्षितं दामन्नकं निरीक्ष्य तत्स| मये सद्यः कस्यचित्कार्यस्य मिषं विधाय गोकुलपालकमापृठय श्रेष्ठी स्वपुत्रोपरि लेख लिखित्वा तस्मै ४ दामनकाय दत्त्वा प्रैपयत् । स तं लात्वा दुतं राजगृहं ययौ । तत्पुरोद्याने स्मरदेवकुले स श्रान्तो विश-15 श्राम, सद्यो निशां प्राप । इतश्च सागरपुत्री विषानाम्नी वरार्थिनी तद्देवकुलेऽगमत् । तत्र दामनकपाधै 2 तातमुच्या मुक्तिं तं लेखमालोक्य सद्यो लघुहस्ता तमाददौ । तं लेख विमुद्येत्यवाचयत्-"स्वस्तिश्री
॥१७॥
Jain Education International 2010
X
For Private & Personal Use Only
www.jainelibrary.org