________________
वा यावन्न निर्वाति तावन्न जुञ्जेऽहमिति । केनचित् पौरुष्यादि न कृतं, किंतु केवल एवानिग्रहः क्रियते । यावदन्थ्यादिकं न छोटयतीत्यादि, तथा साधोरपीदं नवति ए। अशा इति-अधाशब्देन कालः, तस्य । |च कालस्य मुहूर्तपौरुष्यादिप्रमाणं यत्प्रत्याख्यानं तदशाप्रत्याख्यानं चरमं इति १०।। | अथ गृहीतं प्रत्याख्यानं सर्वथा दामनकवत्पालनीय, तथाहि
| गजपुरे सुनन्दाह एकः कुलपुत्रोऽजूत् । तस्य जिनदासश्राधेन सह मैत्री जाता । तदन्तिके प्रत्यहं IR 1 प्रत्याख्यानमाहात्म्यं शृणोति । एकदा श्रान गुरुसमीपे स नीतः । गुरुणाऽनागतादिप्रत्याख्यानस्वरूपं
तत्फलं च वर्णितं । तन्निशम्य सुनन्दो मांसमद्यनदणप्रत्याख्यानं नावेन जग्राह । अन्यदा महति मुनिहे सर्वत्र प्रसृते षष्ठारकवत्सर्वोऽपि जनो मांसजदाणतत्परः प्रायोऽजनि । तदा कुधापीमितैः स्वजनैरुपालम्नपूर्वकं कथञ्चित्तस्य श्याखकेन समं मत्स्यग्रहणाथ हदेऽनीयत सः। ततः सुनन्दो जले जातं चिक्षेप, मत्स्यान् प्रेक्ष्य मुश्चति । तदा जावुकः प्राह-"रे मनगिनीपते ! त्वं तन्मएकवाक्यजाले पतितः कथं । कलत्रादीन मुःखजालतः कर्षिष्यसि ? तव दयात्वं दृष्टं, दिनपये जातेऽपि एकोऽपि मत्स्यो नागात्" ।। स प्राह-"किं करोमि ? अस्यान्यासो मया कदापि न कृतः” । ततः स शिक्ष्यति, परं स्वचित्ते धर्मनै-131 मयं नामुञ्चत् । तृतीयेऽहि तु एकस्य कषस्य पदं त्रुटितं वीदय शोकातः स्वजनान् जगाद-"अहं तु । |जातुचिहिंसां न कुर्वे' । इत्युदित्वा तेनादीनमनसा निरवशेषं प्रत्याख्यानमनशनं च विहितं । ततो राज-18 ४ागृहे मणिकारश्रेष्ठिवेश्मनि सुतत्वेनोत्पन्नः । पितृन्यां दामन्नक इति नाम स्थापितं । क्रमादष्टवर्ष
SSAGARSUSNES RSS C
JainEducation International 2017IX|
For Private & Personal use only
www.jainelibrary.org