SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१७८॥ Jain Education International 201 नावेऽपि नियमात् कर्तव्यं तच्च प्राक् चतुर्दशपूर्वधरादयः कृतवन्तः प्रथमसंदनिनश्च स्थविरा श्रपि पूर्वधरादिकालेऽकार्षुः । अधुना त्वेतन्नियन्त्रितं प्रत्याख्यानं व्युविन्नम् ४ । अणागार मिति - अनाकारं | आकारैर्महत्तरादिनिर्यदिरहितं तदनाकारं श्रस्मिन्नपि अनाजोगसहसाकारौ घावाकारौ वाच्यौ, येन कदाचिदनाजोगतः सहसा वा रजसेन मुखेऽङ्गलितृणादि हिपेन्निपतेघा कुतोऽपि इति । कृताकार धिकमपि शेषैर्महत्तरादिनिः रहितमनाकारं ए। साकारं महत्तरादिनिराकारैर्युक्तं यत्क्रियते तत्साकारप्रत्याख्यानं । एतेषु सत्सु गुर्वाज्ञया महति कार्यार्थे त्रुजिक्रियामपि कुर्वतो न जङ्गः ६ । निरवशेषमिति - | अश्यते तदशनं मोदकमएकखाकादि, पीयत इति पानं खर्जूराक्षापानादि, स्वादिमं नालिकेरफला दि | गुरुधानादिकं च, स्वादिममेला फल कर्पूर लवङ्गपूगीफलादि, इदं ( श्रमुं ) चतुर्विधमप्याहारं व्युत्सृजति तन्निरवशेषं प्रत्याख्यानं ७ । परिमाण करू मिति - परिमाणं सङ्ख्यानं दत्तिकवल गृह निक्षादीनां कृतं यस्मिंस्तत् परिमाणकृतं प्रत्याख्यातवस्त्वधिकग्रहणं त्याज्यं तत्परिमाणकृतं प्रत्याख्यानं छ । संकेयमिति - सङ्केतो गृहमुच्यते सह नि (सं) के तेन वर्तते, अथवा सङ्केता गृहस्थास्तेषामिदं साङ्केतं प्रत्याख्यानं, प्रायेण गृहस्थानामेवेदं स्यात् इति । अथवा केतं चिह्नमुच्यते, सह केतेन वर्तते तत्सङ्के (के) तं । तच्चैवं स्यात् - | श्रावकः कोऽपि पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् पूर्णेऽपि पौरुष्यादौ प्रत्या| ख्याने यावदद्यापि जोजनसामग्री न जाता तावत्क्षणमपि प्रत्याख्यानरहितो मा जुवमित्यङ्गुष्ठादिकं चिह्नं करोति, यावदङ्गुष्ठं मुष्टिं ग्रन्थिं वा न मुञ्चामि गृहं वा न प्रविशामि स्वेदविन्दवो वा न गुष्यन्ति दीपो For Private & Personal Use Only स्तंभ. १७ ॥१७८॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy