________________
उपदेशप्रा.
न. १३
कामितमुक्ताफलैर्वर्धापयति । ततः प्रदक्षिणावसरे सरसाऽपूर्वस्तुतिकरणार्थमन्यर्थिताः श्रीहेमाचार्याः "जय जंतु कप्पपायवः” इति धनपालपञ्चाशिकामपठन् । राजादयः प्राहुः-"जगवन् ! जवन्तः परकृतस्तुतिं कथं कथयन्ति ?' । गुरुनिरूचे-“राजन् ! एवंविधाद्भुतनक्तिगर्ना स्तुतिरस्मानिः कर्तुं न : शक्यते” । एतन्निरभिमानतां गुरोः स्तुवन्तो राजादनीतरुतले प्राप्ताः । तदा गुरुराह-“हे नृप ! सप्ततिलक्षकोटयः षट्पञ्चाशत्सहस्रकोटयश्चेति पूर्वाङ्कः, स नवनवत्या ताब्यते तदेमेऽङ्का लब्धाः-एकोनसततिकोटिकोव्यः पञ्चाशीतिलक्ष्कोटयः चतुश्चत्वारिंशत्सहस्रकोटयः, एतावतो वारानेतत्तरुतले नानेयः । समवासापर्षीत् श्रीशत्रुञ्जये इति सारावसिप्रकीर्णके प्रोक्तमस्ति । तत्र पूर्व नृपः श्रीगुरुनिः प्रोक्तविधिना वृदं पाठकां च सम्यक् प्रपूज्य गर्भगृहं प्राप्तः । तत्र लब्धत्रिनुवनैश्वर्य इव परमानन्दाञ्चितः सकलकर-3 णव्यापारमुक्त श्वानिमेपोन्मेषोऽलस व स्तिमितलोचनो जिनं वीदय हणमेकं जिनमुखकजन्यस्तदृष्टिहीश्रुपूरदूरिताखिलतापव्यापस्तिष्ठति स्म । ततो “जगदीश ! तव पूजनं मया निःस्वेन कथं क्रियते ?” इत्यादिस्तुतिवच उच्चरन्नवलक्ष्मूख्यैर्नवमहारत्नैर्नवजीवहिंसात्रमणत्यागार्थ नवाङ्गेषु पूजयामास।ततो दध्यौ-16
"धन्योऽहं मानुषं जन्म सुखब्धं सफलं मम । यदवापि जिनेन्त्राणां शासनं विश्वपावनम् ॥ १॥" ततो मालोघट्टनसमये सङ्केषु मिलितेषु मन्त्री वाग्नट्ट इन्जमालामूट्ये लक्षचतुष्कमुवाच, तत्र च राजाऽष्टी लक्षान् , मन्त्री पोमश खदान, नृपो घात्रिंशदान, एवं मालामूटये क्रियमाणे कश्चित्
१ मायापरिधापनसमये.
4-AAKASON
॥६॥
___JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org