________________
*
*
*
*
*
*
सम्यक्त्वधारी पथि पादचारी, सचित्तवारी वरशीललारी। जूस्वापकारी सुकृती सदैका-हारी विशुधो विदधाति यात्राम् ॥ १॥
लौकिकैरप्युक्तम्"यानमर्धफलं हन्ति तुरीयांशमुपानहौ । तृतीयांशं च वपनं सर्व हन्ति प्रतिग्रहः ॥ १॥" । श्रुत्वेत्यनन्तरं राजाऽनुपानत्पादचारी बजूव । गुरुस्तथारूपं तं वीदयाह-"जो नृप ! अश्वादिकं| |पादत्राणं च विना त्वदेहे पीमा निविमा जविष्यति । ततो व्यजिज्ञपद्भूपो दौःस्थ्ये प्राक् पारवश्यतः । पादाभ्यां न कियङ्ग्रान्तं परं तध्यर्थतां गतम् ॥ १ ॥
अयं तु तीर्थहेतुत्वात्पादचारोऽतिसार्थकः । येनानन्तजवज्रान्तिर्मम प्रश्यतेऽजितः ॥२॥ | एवं युक्त्या गुरुं प्रोत्साहितवान् । स्थाने स्थाने प्रत्नावना, जिने जिने हेमचनं, प्रासादे प्रासादे ध्वजारोपणं, ग्रामे ग्रामे पुरे पुरे साधर्मिकपूजां च, सङ्के नोजनदानपटहोद्घोषणं, प्रतिदिनं कि सामा-14 यिक, पर्वदिनेषु पौषधविधानं, मार्गणदीनादीनामुचितदानं, चैत्यादिधर्मकृत्यानि च विदधाति । ततः
श्रीतीर्थे दृष्टे ससङ्घः पश्चाङ्गप्रणाममकरोत् । तहिने तत्र स्थित्वा शत्रुक्षयं वर्धाप्य सुगन्धव्येणाष्टमङ्गलं ६ कृत्वा तीर्थोपवासं रात्रिजागरणं च चकार । प्रातर्देवगुरुपूजापूर्व पारणोत्सवः । ततस्तसहटिकां प्राप्य | ससहश्चैत्यवन्दनं विधाय सर्वाशातनां परिहरन् श्रीगिरिराजमारोहत् । श्रीजिनप्रासादधारं सपादसेति
१ सचित्तनिवारकः.
*
Jain Education International 2010_
01
For Private & Personal use only
www.jainelibrary.org