________________
उपदरामा.
॥५॥
चित्तस्स पुन्निमाए, समणाणं पंचकोहिपरिवरि । निम्मखसिधिसुहं पत्ता, जयउ तं पुंगरीयतित्य॥१॥ स्तंत्र. १३
श्रत एव साम्प्रतं श्रीसद्धैश्चैत्रपूर्णिमायांदस वीस तीस चत्ता पन्नासा पुप्फदामदाणेण ।
सहश् चनत्थं उच्ऽध्म दसम वालस फलाई॥१॥ इत्यादिशास्त्रोक्तविधिना चैत्रपूर्णिमादेववन्दनं पुएमरीकोद्यापनादिक्रियाः विधीयन्ते । यात्रायामपि सद्देशपदं जाग्यैरवाप्यते । इन्जादिपदं सुखनं, इदं पुनर्लनं । यतः
अर्हतामपि मान्योऽयं सङ्घः पूज्यो हि सर्वदा।
_ तस्याधिपो नवेद्यस्तु स हि लोकोत्तरस्थितिः ॥ १॥ इत्यादिगुरूपदेशाजातससङ्घयात्रामनोरथः कुमारो गुरुमज्ञापयत् । गुरुरपि प्राचारदिनकरादिप्रोक्तआयुक्त्याऽष्टानिः स्तुतिनिर्देववन्दनपूर्व शान्तिकपौष्टिकपूर्व च सङ्घपतिपदं समस्थापयत् । ततः सुलग्ने ।
हस्तिकुम्नस्थापितसुवर्णदेवालयः प्रस्थानमकरोत् । तदनु घासप्ततिः सामन्तदेवालयाः । ततश्चतुर्विंश-2 तिर्मत्रिदेवालयाः। तदनन्तरमष्टादश शतानि व्यवहारिणां प्रासादाः । श्रीसङ्घपुरस्तात्सर्वे चलन्ति । जूपः सकलचैत्यपूजाममारिपटई कारागारविशोधनं सङ्घलक्तिं च कृत्वा यात्रानेरीमदापयत् । मार्गेऽश- ॥५॥ म्बलेल्यः शम्बलं प्रयचन् सङ्घजनान् सहोदरेज्योऽधिकान् गणयन् स्तोकस्तोकप्रयाणेन चलन गुरुं प्रति | यात्राविधिं पप्रल । गुरुराह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05