________________
2
स्पष्टः । अन्यतीर्थानि नन्दीश्वरादीनि । यत उक्तं च श्रीअतिमुक्तकेवखिना कृष्णपूज्यनारदाग्रेजं किंचि नाम तित्थं, सग्गे पायाले तिरियलोगम्मि । तं सबमेव दि, पुंडरिए वदिए संते ॥ १॥
___ तथाऽन्यैर्महग्निरुक्तम्नन्दीश्वरे तु यत्पुण्यं, दिगुणं कुएमले नगे। त्रिगुणं रुचके हस्तिदन्तेषु च चतुर्गुणम् ॥१॥ एतद्विगुणितं जम्बूचैत्ये यात्रां वितन्वताम् । षड्गुणं धातकीखएमे, तबाखिजिनपूजनात् ॥ ५॥ पुष्करोदरबिम्बानां, घाविंशगुणसम्मतम् । मेरुचूलाईदर्चायां, पुण्यं शतगुणं भवेत् ॥ ३॥ सहस्रं तु समेताजौ, सदं चैवाञ्जनापितः । दशलक्षमितं श्रीमचैवतेऽष्टापदे च तत् ॥ ४॥ शत्रुञ्जये कोटिगुणं, स्वनावात्स्पर्शतो मतम् । मनोवचनकायानां, शुख्याऽनन्तगुणं नृणाम् ॥ ५॥ इति । अथास्मिन् जवेऽवश्यं यात्राऽस्य विधेयेत्याह- . क्षेत्रानुजावतः पूज्यैर्मुक्त्यऽमहिमा स्मृतः। ध्रुवं नवौघमुक्त्यर्थ यात्रा कार्या दयानृतैः ॥ १ ॥ स्पष्टः । अत्रार्थे कुमारनृपोदन्तः–पत्तने श्रीहेमाचार्य उपदेशमकरोत्-. अज्ञानाद्यत्कृतं पापं यौवने वार्धकेऽपि वा । तत्सर्व विलयं यान्ति सिघाफे स्पर्शनादपि ॥१॥
एकजक्तो जूमिशायी ब्रह्मचारी वशेन्धियः। सम्यग्दर्शनसंयुक्तः पावश्यककारकः ॥५॥ यात्रा विदधन् सर्वतीर्थफलं प्राप्नोति । हे कुमारनृप! नास्त्यतः परं तीर्थ जगत्रये । हे नृप ! पुएमरीक इति नाम आद्यगणधरतो जातं, यतः
www.jainelibrary.org
Jain Education International 2010
For Private & Personal Use Only