SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा तला .१३ ॥४॥ "यस्मिन् कुले यः पुरुषः प्रधानः, स एव यत्नेन हि रक्षणीयः। तस्मिन् विनष्टे सकलं विनष्टं, न नानिजङ्गे शकटा वहन्ति ॥ १॥" ___ मन्त्रिणेदं काव्यं गुरुभ्यः प्रेषितम्"अद्य मे फलवती पितुराशा, मातुराशीरपि अङ्कुरिताऽद्य । यद्युगादिजिनयात्रिकलोकं, ग्रीणयाम्यहमशेषमखिन्नः ॥ १॥" | इति निरनिमानजक्त्या गुरवो रञ्जिताः । श्रीसङ्घः क्रमाजिनयात्रामकरोत् । इत्यादयो बहव उदन्ताः पूर्वशास्त्रतो ज्ञेयाः। जरतादिनृपैः श्राङ्गः, सुरासुरवरैर्यथा । निर्मितार्चा तथा कार्या, अन्यैः स्वात्मविशुध्धये ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोदशे स्तम्ने १२ व्याख्यानम् ॥ ॥४॥ ॥ व्याख्यानम् ॥ २३॥ श्रथ शत्रुञ्जययात्राफलमाहअन्यतीर्थेषु यद्यात्रासहनैः पुण्यमाप्यते । तदेकयात्रया पुण्यं, शत्रुञ्जयगिरौ भवेत् ॥ १॥ ___ JainEducation international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy