SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ "श्रारम्नाणां निवृत्तिविणसफलता सङ्घवात्सद्दयमुच्चैः, नैर्मह्यं दर्शनस्य प्रणयिजनहितं दृश्यते जीर्णचैत्यम्; तीर्थोन्नत्यप्रनावौ जिनवचनकृतिस्तीर्थकृत्कर्मकत्वं, सिधेरासन्नलावः सुरनरपदवी तीर्थयात्राफलानि ॥ १॥" एतन्वृत्वा संवत् १२७५ वर्षे नागपुराद्यात्रार्थ निर्गतः । सङ्घ १७०० शकटानि महान्ति, १००० सेज-11 वालाः, ४०० वाहिन्यः, ५०० ढक्काः, नूरिशो देवालयाः। ततश्चलन स्थाने स्थाने उत्सवं कुर्वन् धव-3 | सक्कपुरोपान्त आगतः। तं सङ्घपतिं श्रीवस्तुपालोऽज्यागात् । सङ्घधूलिः पवनानुकूट्यतो यां दिशं याति | तत्र तत्र स गति, ततः सङ्घजनैरजाणि-“हे मन्त्रीश ! इतो रजः, अत इतः पादौ अवधारय । मन्त्री पाह-"इदं रजःपुण्यैः स्पष्टुं खन्यते, यतः श्रीतीर्थपान्थरजसा विरजीजवन्ति, तीर्थेषु बंत्रमणतो न नवेष्वटन्ति । अव्यन्ययादिह नराः स्थिरसंपदः स्युः, पूज्या जवन्ति जगदीशमथार्चयन्तः ॥ १॥ II सरस्तीरे स्थितः सङ्घः । मन्त्रीशः पुनझसङ्घपति गाढमालिङ्गय प्रोवाच-"प्रातः श्रीसद्देन सह लव-19 ताऽस्मदावासे जोक्तव्यं" । तेन तथेत्याहतं । प्रजातेलोजनाय मन्त्री सर्वेषां पृथक् पृथक् पादक्षालनं तिलक च स्वयमेव करोति, एवं च मध्याह्नो जातः । तदा तेजपाखेनोक्तं-“हे देव ! अन्यैरपि तथाजक्ति कारयिष्ये,यूयं जुङ्गध्वं,तापो जावी"। मन्त्री प्राह-"मैवं वद,पुण्यैरयमवसरो खन्यते"। गुरुनिःकश्रितम्-14 Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy