________________
"श्रारम्नाणां निवृत्तिविणसफलता सङ्घवात्सद्दयमुच्चैः,
नैर्मह्यं दर्शनस्य प्रणयिजनहितं दृश्यते जीर्णचैत्यम्; तीर्थोन्नत्यप्रनावौ जिनवचनकृतिस्तीर्थकृत्कर्मकत्वं,
सिधेरासन्नलावः सुरनरपदवी तीर्थयात्राफलानि ॥ १॥" एतन्वृत्वा संवत् १२७५ वर्षे नागपुराद्यात्रार्थ निर्गतः । सङ्घ १७०० शकटानि महान्ति, १००० सेज-11 वालाः, ४०० वाहिन्यः, ५०० ढक्काः, नूरिशो देवालयाः। ततश्चलन स्थाने स्थाने उत्सवं कुर्वन् धव-3 | सक्कपुरोपान्त आगतः। तं सङ्घपतिं श्रीवस्तुपालोऽज्यागात् । सङ्घधूलिः पवनानुकूट्यतो यां दिशं याति | तत्र तत्र स गति, ततः सङ्घजनैरजाणि-“हे मन्त्रीश ! इतो रजः, अत इतः पादौ अवधारय । मन्त्री पाह-"इदं रजःपुण्यैः स्पष्टुं खन्यते, यतः
श्रीतीर्थपान्थरजसा विरजीजवन्ति, तीर्थेषु बंत्रमणतो न नवेष्वटन्ति ।
अव्यन्ययादिह नराः स्थिरसंपदः स्युः, पूज्या जवन्ति जगदीशमथार्चयन्तः ॥ १॥ II सरस्तीरे स्थितः सङ्घः । मन्त्रीशः पुनझसङ्घपति गाढमालिङ्गय प्रोवाच-"प्रातः श्रीसद्देन सह लव-19 ताऽस्मदावासे जोक्तव्यं" । तेन तथेत्याहतं । प्रजातेलोजनाय मन्त्री सर्वेषां पृथक् पृथक् पादक्षालनं तिलक च स्वयमेव करोति, एवं च मध्याह्नो जातः । तदा तेजपाखेनोक्तं-“हे देव ! अन्यैरपि तथाजक्ति कारयिष्ये,यूयं जुङ्गध्वं,तापो जावी"। मन्त्री प्राह-"मैवं वद,पुण्यैरयमवसरो खन्यते"। गुरुनिःकश्रितम्-14
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org