________________
उपदेशप्रा.
शान्तिनाथात्मजेन चक्रायुधेन दशमोधारः कृतः १० । ततो रामचन्प्रेणैकादशोधारः मुनिसुव्रतवारके स्तन. १३ कृतः ११ । ततो नेमिजिनसमये पाएमवा वजूवुः, तैरष्टादशादौहिणीसैन्याधिपैरनेकयुधानि विताय बहुपापमर्जितं । ततस्तन्मात्रा कुन्तया प्रोक्तं-"जोः पुत्रा ! युष्मानिर्गोत्रोहः कृतः, महदवद्यं जातं, अथ शत्रुञ्जये जिनार्चादिकं कृत्वा पापानि दूरीकुरुत” । तदनु पाएमवैरमूट्यकाष्ठमयप्रासादे खेप्यमयं बिम्ब कारितं, तैर्वादशोधारः कारितः १२। तदनु वीरनिर्वाणाच्चतुःशताधिकसप्ततितमवर्षे विक्रमार्को जातः, तेनात्र सङ्घपतिविरुदं धारितं । ततः संवत् १०७ समये जावमश्रेष्ठिना त्रयोदशोधारो निर्मा पितः १३ । पाएमवजावम्योरन्तरे विकोटिपश्चनवतिलक्षपञ्चसप्ततिसहस्राः सङ्घपतयो वजूवुः । ततः संवत् १२१३ समये श्रीमाविवाहमदेवेन चतुर्दशोधारो विधापितः १४ । संवत् १३७१ समये श्रीरत्नाकरसूरिजक्तौसर्वशिश्रेष्ठिसमरांकेण सुरत्राणमन्त्रिणा पञ्चदशोधारो निष्पादितः, येन समरश्रेष्ठिना नव-2 सक्षा बन्दिनो हेमटङ्कान दत्त्वा मोचिताः १५ । संवत् १५७७ समये सुरत्राणात्प्राप्तवहाउरसाहमानेन 8 श्रेष्ठिकरमासाहेन पोमशोधारः कृतः, यः सम्प्रति नव्यैर्वन्द्यते १६। तदनु चरमोझारं पुष्प्रसह सूरिश्रावो विमतवाहननृपः कारयिष्यति । तथा च नागपुरे देटहासुतेन साधुना पुनमश्राधेन गुरुदेश नेयं । खब्धा यकृत "लक्ष्मीधर्मस्थानेषु स्थाप्यते तदा सा शाश्वती जवति, विशेषतश्च यात्रापुण्यं महत्। यमुक्तम्
॥३॥
१ कृत्वा .
JainEducation International 2010_051
For Private & Personal use only
www.jainelibrary.org