________________
६ पञ्चमे घादशयोः, षष्ठे च सप्तहस्तमितः, श्रतः शाश्वतप्रायमिदं तीर्थ, अवसर्पिण्या उत्सर्पिण्यां चानु-18 दक्रमेण हानिवृधिश्च स्यात् । इति श्रुत्वा सङ्घपरिवृतो जरतो महामहेन तीर्थ गतवान् । तन्त्रवचसा है
प्रथमसङ्घपतिना सर्वरत्नसुवर्णमयस्त्रैलोक्यविज्रमनामा चतुरशीतिमएफपालङ्कृतः प्रासादः कारितः एकक्रोशमुच्चः सार्धक्रोशं विस्तीर्णः सहस्रधनूंषि पृथुलश्च, तत्र च सुवर्णरत्नमयं विम्ब इति जरतेन प्रथमोचारः कृतः १ । क्रोणात्र श्रीज्ञषजसंताने जरतेश्वरराज्ये आदित्ययशोमहायशोऽतिबलाद्या यांस इक्ष्वाकुकुखनृपास्त्रिखएमनोक्तारो जरतवत्सङ्घपतीय प्राप्तकेवलाः सिद्धाः पञ्चाशत्कोटिलहसागराणि यावत्, सर्वार्थसिख्यन्तरितचतुर्दशलक्षादिश्रेणिनिर्वसुदेवहिएिमकोक्तानिरसङ्ख्यातानिरत्र मुक्तिर्वृता । नरततः षट्कोटिपूर्वाणि गतेऽष्टमपट्टे दएमवीनृपोऽजूत् । तेन सङ्घपतीय स्तिीयोचारः कृतः। क्रमेण जरतादिसप्तपट्टवदष्टमोऽपि मुकुरजुवने केवलं प्रापेति । तत एकशतसागरोपमेषु गतेषु विदेह ( महाविदेह ) गतप्रनुमुखतः सिद्धगिरिवर्णनं श्रुत्वा तृतीयोछार ईशानेन्प्रेण कारितः ३ । तत एककोटिसागरोपमेषु गतेषु माहेन्प्रेण चतुर्थोछारः कृतः । । ततो दशकोटिसागरोपमेषु गतेषु श्रीब्रह्मेन्प्रेण पञ्चमोझारः कारितः ५। तत एककोटिसागरोपमेषु गतेषु नुवनपतीन्जेण चमरेण षष्ठोधारः कृतः ६ । श्रादिदेवतः४ पञ्चाशत्कोटिलक्षसागरोपमान्तरे श्रीसगरचक्री संजातः, तेनेन्उवाक्यतो जरतकारितमणिमयबिम्ब हीयमानकावं मत्वा जाएमारितं, तेन सप्तमोकारः कृतः ७ । ततोऽनिनन्दनमुखात्तीर्थवर्णनं श्रुत्वा व्यन्तरे-2 घेणाष्टमोझारः कृतः छ । ततः श्रीचन्प्रनुवारवे चन्ऽयशोनृपेण नवमोधारः कारितः ए। ततः
4%25A5%25ARE
NSAR
_JainEducation international 2011
For Private & Personal Use Only
www.jainelibrary.org