SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तंच.१३ निरीहो निर्मायश्च । जवान्मम धर्माशिषं ददातु, येन प्रेत्याटपकालेन नवपारो मम स्यात्” । इति स्तवन विधाय स्वर्गमगमत् । मुनिरपि बहुविधतपसा धूतकर्मा शिवमवाप___ योऽवलेपं विहायैवं, शधिमान् सपासकः । जक्तिपूर्व जिनं स्तौति, स एव जगजुत्तमः ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोदशे स्तम्ले १०१ व्याख्यानम् ॥ AUTOCUREMIUSSCUSSCRX ॥व्याख्यानम् ॥ १२ ॥ अथ जिननक्तिफलविधानमाहनरत्वं प्राप्य दुष्प्रापं, कुर्वन्ति जरतादिवत् । तीर्थकरार्चनं नक्तिं, तेषां स्यालाश्वतं यशः॥१॥ कण्ठ्यः । नवरं जरतो नानेयात्मजः, आदिशब्दात्सगरादयः । तदाख्यानमिदम् श्रीविनीतोद्याने नानेयं जिनं नत्वा प्रथमचक्री पप्रच-"स्वामिन् ! यत्र तीर्थे यूयं पूर्व नवनवतिपूर्ववारान् यावत्समवस्तास्तत् किं शाश्वतमिदं तीर्थ ? । प्रनुरुवाच-“हे जरत ! आद्यारकेऽशीतियो-15 जनमितोऽयं सिघाचलो विस्तीर्णः, वितीयारके सप्ततियोजनमितः, तृतीये षष्टियो, चतुर्थे पञ्चाशद्योग, आगामिनवे. JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy