SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सङ्ख्या त्वियम्-मुखानि ५१५, दन्ताः ४०५६, वाप्यः ३२७६७, पङ्कजानि २६५१५४ । एककर्णिकागतप्रासादसङ्ख्या कमलतुट्या । अग्रमहिष्यस्तु २०११५५ । कमलदलानीमानि बीस कोमिसयाई, एगवीस कोमि लरक चउचत्ता। गकरिकमलदलाणं, माणं सिरी सक्रायस्स ॥१॥ इत्थं सर्वकरिषु स्वयमन्यूह्यं । इन्जाणीसङ्ख्या त्वियं-त्रयोदशसहस्रकोव्यः चतुःशतीकोट्यः एकविं-४ शतिकोट्यः सप्तसप्ततिलदाः अष्टाविंशतिसहस्राः । एकैकस्मिन्नाटके समानरूपशृङ्गारनाट्योपकरणानि ४ अष्टोत्तरशतदिव्यकुमाराः अष्टोत्तरशतं दिव्यकन्यकाश्च । एवं महा इन्जो जूतलन्यस्तमस्तको विजोः । पादानवन्दत । नृपोऽपि शक्रश्रियं प्रेक्ष्य साश्चर्यो दध्यौ-"अहो हरेजिविस्तरः ! मया तु तुम्छया | संपदा मुधाऽनिमानोऽयं चक्रे । एककरितट्याऽपि मम समृधिन । अहो! अनेन नूनं ममाजिमानाननमेतच्चपेटया वक्रीकृतं । अथाहमान्तरर्धिमाविष्करोमि । पुनस्तत्करणेन जिनं वन्दे, तदाऽयं किं करि-1 प्यति ? अस्य बाह्य_वलेपं हन्मि, अविरतगुणस्थानकोऽयमस्मिन्नेव नवे कदापि संयमर्षिमयमात्मानं । विधाय जिनवन्दनाय न समर्थः । परमनयैव निजसमृझ्या मां स्तौति वन्दते च तथाऽहं कुर्वे” । इति || ध्यात्वाऽन्तः प्रजुदेशनया वुधः वाणविनश्वरं संपदादिकं मत्वा दीक्षा जग्राह । तदनु विस्मितस्त्रिदशेश्वरो राजर्षिणं नत्वा प्राह-“हे महासत्त्व ! अनेन विक्रमेण त्वयाऽहं जिग्ये, परेषां तु का कथा ? | जूयो नूयस्त्वां दमयामि । त्वन्मू;त्यागस्तु कोऽप्यनुतः । अहं विषयलम्पटस्त्वां जेतुं न दमः । त्वं तु *****<中以令太了六AYKK宁?今六六公 Join Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy