________________
पदशप्रा.
स्तन
॥१
॥
श्रीवीर जगदाधारं, स्तुवन्ति प्रत्यहं नराः (च ये )।
तेऽर्थवादं वितन्वन्ति, विश्वे दशार्ण जत्रवत् ॥१॥ | स्पष्टः । ज्ञातमिदम्-दशाणे देशे पुरे च दशार्णनूपः । स पञ्चशतान्तःपुरीणां मध्यं सौख्यं (सुखं ) व्यलसत् । अन्येधुश्चरेण संध्यायामिति विज्ञप्तः-"विजो ! विश्वविजुर्वीरः प्रातरुपवने समेष्यति । रोमाञ्चितो नूपः प्रोचे-"श्रीप्रनुः प्राकेनापि न वन्दितस्तथाऽहं प्रगे वन्दिष्ये" इत्यहङ्कत्या 2 पूर्णः परमा स्वर्णरूप्यदन्तमयपञ्चशतीपर्यङ्किकाधिरूढान्तःपुर्यादिकया श्रीवीरं नन्तुमागतः, तथाहि-४ अष्टादश सहस्रा हस्तिनः, जिनसङ्ख्य (२४) लक्षा अश्वाः, ब्रह्माएमसङ्ख्य (२१) सहस्राः स्यन्दनाः, एकनवतिकोटयः पदातयश्च, सहस्रं सुखासनानि, पोमशसहस्रा ध्वजाश्चेत्यादिसंपदन्वितः समवसरणोपान्ते एत्य कुञ्जराउत्तीर्य पश्चालिगमपूर्वकं प्रलु ननाम । इतश्चेन्जोऽवधिना विज्ञाय तन्म-| दापनोदाय श्रीवीर वन्दितुमाछत् , दिव्या विचक्रे, तद्यथा-प्रत्येकं पञ्चशताधिकघादश ( ५१५) शिरःसमन्विताश्चतुःषष्टि ( ६४ ) सहस्राः करिणो रचिताः । पुनः कीदृशास्ते ? मस्तके मस्तकेंऽष्टावष्टौ । दन्ताः, प्रतिदन्तमष्टाष्ट ( वाप्यः, प्रतिवाप्यष्टाष्ट ) कमलानि, प्रतिकमलं सदं सदं पत्राणि, प्रतिपत्रं वात्रिंशधरनाट्यानि रचितानि । कमलमध्यकर्णिकाजागे इन्जप्रासाद एकः । तन्मध्येऽष्टानिरग्रमहि-18 पीनिः सार्धं सुरेशः स्थितः । इत्थं सर्वमहा वन्दितुं समागात् । अत्र पूर्वाचार्यप्रणीतैकहस्तिमुखादि
ला
॥१॥
Jain Education International 2010
HIXI
For Private & Personal Use Only
www.jainelibrary.org