SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीनपदेशप्रासादे ॥ ॥ त्रयोदशः स्तम्नः॥ ॥ व्याख्यानम् ॥ १७ ॥ उत्कृष्टकाले विजयेष्ववन् , षट्युत्तराश्चन्ऽशतारिहन्ताः। दिक्क्षेत्रजाः कालत्रिकेण गुण्या, विंशत्यरिनाश्च शतानि सप्त ॥१॥ सीमन्धराद्या विहरन्ति ये च, विदेहजा विंशतितीर्थनाथाः । कट्याणकानि वृपनादिकानां, विंशत्य ( शान्य ) श्राग्रैकशतानि चात्र ॥५॥ श्रीवारिषेणो वृषजाननश्च, चन्जाननोऽर्हन् प्रनुवर्धमानः । एतच्चतुःशाश्वतमूर्तयश्च, सन्त्यूर्ध्वलोकादिषु ताः स्तवीमि ॥३॥ एतक्रिनव्यूहमनन्तरोक्तं, शत्रुञ्जयाप्रेस्तु सहस्रकूटे । न्यस्तं स्तुतं तत्प्रददातु नित्यं, ज्ञानं समाध्युद्यममुत्तमं मे ॥४॥ अथात्र पूर्वोक्तस्तम्नेषु दर्शनं व्रतानि च वर्णितानि । सम्प्रति तत्सम्यक्त्वव्रतान्वितो नरो जिननक्तितत्परो नवेदित्यनेन संबन्धेनागतं जिननक्तिफलादिकं स्तोमि । तत्रादौ ग्रन्थमध्यमङ्गलमाह २555 Jain Education International 201010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy