________________
श्रीनपदेशप्रासादे ॥
॥ त्रयोदशः स्तम्नः॥
॥ व्याख्यानम् ॥ १७ ॥ उत्कृष्टकाले विजयेष्ववन् , षट्युत्तराश्चन्ऽशतारिहन्ताः। दिक्क्षेत्रजाः कालत्रिकेण गुण्या, विंशत्यरिनाश्च शतानि सप्त ॥१॥ सीमन्धराद्या विहरन्ति ये च, विदेहजा विंशतितीर्थनाथाः । कट्याणकानि वृपनादिकानां, विंशत्य ( शान्य ) श्राग्रैकशतानि चात्र ॥५॥ श्रीवारिषेणो वृषजाननश्च, चन्जाननोऽर्हन् प्रनुवर्धमानः । एतच्चतुःशाश्वतमूर्तयश्च, सन्त्यूर्ध्वलोकादिषु ताः स्तवीमि ॥३॥ एतक्रिनव्यूहमनन्तरोक्तं, शत्रुञ्जयाप्रेस्तु सहस्रकूटे ।
न्यस्तं स्तुतं तत्प्रददातु नित्यं, ज्ञानं समाध्युद्यममुत्तमं मे ॥४॥ अथात्र पूर्वोक्तस्तम्नेषु दर्शनं व्रतानि च वर्णितानि । सम्प्रति तत्सम्यक्त्वव्रतान्वितो नरो जिननक्तितत्परो नवेदित्यनेन संबन्धेनागतं जिननक्तिफलादिकं स्तोमि । तत्रादौ ग्रन्थमध्यमङ्गलमाह
२555
Jain Education International 201010
For Private & Personal Use Only
www.jainelibrary.org