SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 1 तभगिन्या स सहोदर एवं प्रेरितः - "हे बन्धो ! प्रत्याख्यानानां फलं त्वं जानासि, अधुना साधुत्वं त्वया स्वीकृतं पर्युषणायां विशेषतरं तपो विधेयं” । इत्यादिन गिनी साध्वीवचसा लकितः स पौरुषी प्रत्याख्यानं जग्राह । तदवधौ पूर्णे पुनर्यासाध्या प्रेरितः - " त्वं पूर्वार्धं प्रत्याख्याहि, इदं पर्वातिदुर्लनं, | इयान् कालश्चैत्यपरिपाव्यापि सुखं यास्यति” । इति श्रुत्वा तथैवासौ प्रत्यपादि । पुनः समयेऽनिहितः -- "इदानीमपार्धे यावत्तिष्ठ" । सोऽपि तथैवाकार्षीत् । पुनः साख्यत् - "जो बन्धो ! अधुना प्रत्यासन्ना रात्रिः सुप्तस्य सुखं यास्यति, तदनक्तार्थं प्रत्याख्याहि” । इत्युक्तः स तथाऽकरोत् । ततो निशीथे प्राप्ते - सौ झुत्पी मया प्रसरन्त्या देवगुरू स्मरन् विपद्य त्रिदिवं ययौ । ततः सा साध्वी चतुर्विधाहारं न गृह्णाति "ममर्षिहत्या लग्ना" इति बुद्ध्या । ततः सङ्घोऽकथयत् - "जवत्या शुद्धभावयेदं व्यधायि, तत इह प्रायश्चित्तं न किञ्चित्कर्तव्यमस्ति” । ततः सा श्रम सङ्कं प्राह - "यदि जिनः साक्षादाख्याति तदा | हृदये निर्वृतिर्जायते, नान्यथा", । श्रत्रार्थे सकतसङ्घः कायोत्सर्गमदात् । शासनदेव्यागत्योक्तं - "कार्य ब्रूत, किं करोमि ?” । सङ्घः स्माह - "एतां श्री सीमन्धरपार्श्वे नय" । साऽख्यत् - "यूयं निर्विघ्नगत्यर्थे कायोत्सर्गेण तिष्ठत" । तत्सङ्घ प्रतिपेदाने देवी तां जिनान्तिकेऽनैषीत् । प्रतुं नत्वा साध्या स्वोदन्तः प्रोक्तः । जिनोऽवकू - " त्वं निर्दोषाऽसि ” तां वीदय तत्रत्या जना श्राश्वर्य प्रापुः । जिनः । कृपया तन्निमित्तं चूलिकायं व्याचक्रे । ततः सा विन्नसंदेहा निजाश्रमं देव्याऽऽनीता । सङ्घन कायोत्सर्गः पारितः । सा सङ्घ स्माह - " श्री सीमन्धरो मन्मुखेन सङ्घाय पदानि मैषीत् चत्त्रार्यध्ययनानि च” । उक्तं च परिशिष्टपर्वग्रन्थे - For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy