________________
उपदेशप्रा.
॥१७६॥
Jain Education International 201
विकारका रिस्व जावा विकृतिः विगतिं कुगतिं नयति इत्यर्थः । श्रतो विकृतिः कारणे सति ग्राह्येति १० । श्रथैषां प्रत्याख्यानानां फलं श्लोकार्थेनोक्तं, तत्स्वरूपं वेदं नारकी जीवोऽकामनिर्जराजिः कर्माणि | शतवर्षान्तकालेन यावन्ति क्षिपति तावन्मितकर्माणि नमस्कारसहिताख्यप्रत्याख्यानेन जावुकजीवः क्षयं नयति । पौरुषी प्रत्याख्यानेन तु सहस्रवर्षमितपापकर्माणि क्षिपति । सार्धपौरुषी प्रत्याख्यानेन दशसहस्र| वर्षमिताशु कर्माणि क्ष्यी जवन्ति । नार किजीवकर्म सर्वत्र ग्राह्यं, तथाहि - नारकी जीवः श्वचस्थितः दुधातृषाक्षेत्राद्यनन्तवेदनां लक्षवर्षाणि यावदनुच्या कामनिर्जरया प्राग्नवोपार्जित निकाचितकर्मबन्धविछेदं तनोति तावघर्षमितं कर्मैकेन पूर्वार्धप्रत्याख्यानेन विलयं याति । एवं वर्धमानवर्धमान ( उत्तरोत्तर) प्रत्याख्यानं प्रति दशगुणोऽङ्कः प्रवर्धनीयः । तथाहि – एकाशनेन दशलक्षवर्षकर्माणि क्षिपति । निर्विकृत्या कोटिमितवर्षकर्माणि विशीर्यन्ते । एकस्थानेन दशवर्षको टिसत्ककर्माणि क्ष्यीजवन्ति । श्रचाम्लेन | शतकोटिवर्षकर्माणि गन्ति । ( श्रनिग्रहेण सहस्रकोटिवर्षकर्म क्षीयते ) । उपवासेन दशसहस्रकोटिवर्षकर्माणि विलयं यान्ति । षष्ठतपसा एकलक्ष कोटिवर्षकर्माणि यान्ति । अष्टमतपसा दशलक्ष कोटिवर्षैर्नारक| वैद्यकर्माणि विलय जवन्ति । इत्यादि ज्ञेयं ।
इत्यादिप्रत्याख्यानफलं श्रुत्वा बखात्कारेणापि योग्यानां तत्कारयितव्यं तथाहि
पाटलिपुरे शकालसुतः श्रीयकमन्त्री श्री नन्दराजस्य व्यापारमुद्रां चिरं दधार । पश्चाद्दीक्षां श्रीयकोऽङ्गीचकार । स दुधावानेकन तमपि तपः कर्तुं न क्षमः, क्रियां तनोति । एकदा पर्युषणायां यक्षार्यया
For Private & Personal Use Only
स्तंच. ११
| ॥ १७६ ॥
www.jainelibrary.org