SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_ मादिश" । सूरिः प्राह - " केनापि दुष्टेनात्र सङ्घ उपषवः कृतोऽस्ति, तं निवारय" । तत्क्षणं तं जित्वा सिद्धगिरिशैलात् पातितवान् । स महद्दूरं नंष्ट्रा कापि छन्नं विवेश । ततो निरुपसर्गाः ससङ्घा गुरवः सिवाचले महामहेनाजग्मुः । तदा सूरिणा शत्रुञ्जय रौलेऽधिष्ठायकत्वेन कपर्दियको न्यधीयत । श्रत एव पूर्वसूरिणा युगादिदेवस्तुतौ संस्मृतोऽस्ति - यः पूर्व तन्तुवायः सुकृतकृतख वैष्कृतैः पूरितोऽपि प्रत्याख्यानप्रजावादमरमृगदृशामातिथेयं प्रपेदे । सेवा देवा कशाली प्रथम जिनपदाम्नोजयोस्तीर्थरक्षा दक्षः श्रीयशराजः सजवतुजविनां विघ्नमद्दीं कपर्दिः ॥ १ ॥ एवं युक्तया ग्रन्थिसहितमनिग्रहप्रत्याख्यानफलमुक्तं । तथा निर्विकृतिकं प्रत्याख्यानं विकृतित्यागरूपं । अत्राष्टौ नव वाऽऽकाराः सन्ति । यत्रोत्क्षिप्त विवेकोऽऽवरूपाणां नवनीतगुमादीनां कर्तुं शक्यते तत्र नवाकाराः, जवरूपाणां विकृतीनामुहर्तुमशक्यानामष्टावाकारा इति । श्रत्र बहु वक्तव्यं, तत्प्रवचनसारोवारवृत्तितोऽवसेयं । अथ विकृतिजोजनफलमुच्यते विगविगी विगइयं जो उ मुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ ॥ १ ॥ • विगतेर्नरक तिर्थ कुदेव कुमानुषत्वादिकाया जीतस्त्रस्तः साधुः विकृति क्षीरादिकं चापरं विकृतिगतं | दैरेयादिकं यो जुते स कुगतिं प्राप्नोति, कुतः ? विकृतिर्बलात् जीवमनिहन्तमपि विकृतिस्वजावा मनो For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy