SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १७५॥ Jain Education International क्षितिपुरे कुविन्दनामा तन्तुकारो मद्यादिरतः । तस्यैकदा वज्रस्वामिसूरिया संपर्को जातः । तैः प्रोक्तं | दशधाप्रत्याख्यानव्याख्यानं, तन्निशम्य तन्मध्ये ग्रन्थिसहितस्वरूपमित्यं गदितं --- जे निच्चमप्पमत्ता गंटिं बंधंति गंविसहियस्स । सग्गापवग्गसोरकं तेहि निबद्धं समंठिम्मि ॥ १ ॥ जणि नमुक्कारं निच्चं विस्सरणवक्रियं धन्ना । पाति गंठिसहियं गतिं सह कम्मगंठीहिं ॥ २ ॥ रात्रिचतुर्विधाहारपरिहार स्थानोपवेशनपूर्वक ताम्बूलादिव्यापारमुखशुद्धिकरणादिविधिना ग्रन्थिस| हितप्रत्याख्यानपालने एकवार जोजिनः प्रतिमासमे कोनत्रिंशत् दिवारजोजिनस्त्वष्टाविंशतिर्निर्जला उपवासाः स्युरिति वृद्धाः । जोजनताम्बूल जलव्यापारणादौ हि प्रत्यहं घटीयसंजवे मास एकोनत्रिंशत् घटी चतुष्टय संजवे त्वष्टाविंशतिरुपवासा इत्यादि श्रुत्वा प्रबुद्धः स ग्रन्थिसहितं प्रत्याख्यानं दधौ । ततः | स क्रमेण पञ्चत्वमवाप्य कपर्दियोऽभूत् । अथ वज्रस्वामी चतुर्विधसङ्घैः परिवृतः सिद्धगिरिंयात्रार्थमचवत् । अन्तराले पुष्करी कनूनृदाश्रितेन मिथ्यात्विदेवेनोपसर्गाः कृताः, दिङ्मूढं सङ्घ विधायागम्यातिदीघयतपर्वती जूय तेन गमनमार्गः सर्वत्र रुद्धः । तदा सूरयः शासन देवान् सस्मार । इतश्च स कपर्दियो नूतनोत्पन्नत्वाद्दध्यौ - "मया किं किं पुण्यं विहितं ? येनात्र देवसौख्यं प्राप्तं ?” । ततोऽवधिज्ञानेन नि. र्धारितं, "अहो ! गुरुदत्तप्रत्याख्यानफलं स्फुटमेव, अधुनाऽहं तं गुरुं वन्दे” । ततः स प्राग्नवस्वरूपं कृत्वा सूरीणामन्यर्ण एत्य ननाम, इत्याख्याति स्म - " हे स्वामिन्! हे पूज्य ! मामुपलक्ष्यसि ?” । सूरयो दशपूर्वपाठकत्वाऽपयोगं दत्त्वा तत्प्राग्जववृत्तमाडुः । ततः स देवः प्राह - " मम कार्यं किञ्चित्स For Private & Personal Use Only स्तंज. १४ ॥ १७५॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy