SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ नवति । अथवाऽवश्रावणमिव लोके यदन्नादिकं निरसीय निःसरति तदाचाम्खं । अत्राष्टावाकाराः सन्ति इति ६ । अनक्कार्थे पञ्चाकाराः, नक्तेन जोजनेन अर्थः प्रयोजनं नक्वार्थः, न विद्यते जक्ताओं यस्मिन् सोजतार्थ उपवास इत्यर्थः । तथा च रात्रौ चतुर्धाऽऽहारो निषिधः दितीयदिने चोपवासं विधत्ते, तं प्रति चतुर्थप्रत्याख्यानं स्यात् । अपि च रात्रिप्रत्याख्यानं विनोपोषितस्तस्य अन्नत्तठं इति पाठः । प्रोच्यः, न चतुर्थनक्तं । अथवोपवासदिनात्पूर्वपश्चादिनयोरुजयकोटिमिलनमेकाशनं दधाति तस्मै चतु-13 नक्तं अनत्त इति जएयते इति वृक्षसंप्रदायः ७ । तथा चरमो दिवसस्य जवस्य वा पाश्चात्यनागस्तत्र है क्रियमाणं प्रत्याख्यानं दिवसचरिमं नवचरिमं चेति कथ्यते । अत्र चत्वार आकाराः । अथ साधूनां सर्वदा रात्रौ त्रिविधत्रिविधेन चतुर्विधाहारप्रत्याख्यानं स्याद्यावजीवं, श्राघानां तु यथाशक्त्या चतुर्विध-13 त्रिविधादिकं विधेयं इति । अथानिग्रहप्रत्याख्याने चत्वार श्राकारा जवन्ति । अङ्गुष्ठमुष्टिग्रन्थ्यादिकं । सर्वमन्निग्रहे संभवति । अथ प्रमादपरिजिहीर्पोर्हि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुमिति नम-2 स्कारसहितादिकालप्रत्याख्यानपूर्तिसमये ग्रन्थिसहितादि कार्य, ग्रन्थिसहितं मुष्टिसहितं च बहुवारी-18 पधादिलोजिनां बाबग्वानादीनामपि सुसाध्यमित्यप्रमादहेतुः । तथा च महाफलं सकृत्कृतग्रन्थिसहितमात्रकपर्दियक्षीजूतमांसमद्यासक्तकुविन्दादेरिव । तथाहि १ पूर्वदिनरात्रौ. **** 444 3.३० Jain Education International 2010 For Private Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy