SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ॥ १७४॥ उपदेशप्रा. तोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुध्यति । यदि दिनोदयात्प्राग् नमस्कारं विना पौरुभ्यादिकृतं तदा तत्पूर्तेरूर्ध्वमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति वृद्धव्यवहारः । इत्थं चतुर्विधाहारस्यैव जवति, रात्रिभोजन प्रत्याख्यानत्रत निर्णय रूपत्वात् इति १ । पोरसीति - पुरुषप्रमाणछाययोत्तराध्ययनोक्तया निर्वृता पौरुषी प्रहरस्तन्मितकालं यावत्प्रत्याख्याति । अत्र प्रत्याख्याने पकाकारा | ज्ञेयाः । तथा सार्धपौरुपी प्रत्याख्यानं पौरुषी वधाच्यं तस्य तदन्तर्गतत्वात् २। पुरिमनुं ति - पूर्वार्ध दिन| स्याद्यं प्रहरषयं तत्प्रत्याख्याति । अत्र पकाकाराः पौरुषीसत्का वाच्याः, एको महत्तराकारोऽधिकः कार्यः, तेन सह सप्त स्युः, सूर्योदयात्पूर्वार्ध यावदार्य । किंच नमस्कारसहितादि प्रत्याख्यानं सूर्योदयात्प्राग् न स्वीकृतं तथापि पूर्वार्धप्रमुखं नवति । परार्धप्रत्याख्यानमपि प्रहरघयलक्षणं पूर्वार्धप्रत्याख्यानवनणनीयं ३ | एगा समिति - एकं सकृदशनं जोजनं, एकं वा श्रासनं एकाशनं एकासनं वा प्रत्याख्यानं । अत्राष्टावाकारा नवन्ति ४ । एगगऐति - एकाशनवदाकुञ्चनप्रसारणा कारवर्जमेकमद्वितीयं स्थानमङ्ग| विन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानं, तद्यथा - नोजनकालेऽङ्गोपाङ्गं यथा स्थापितं तस्मिंस्तथा स्थितेनैव जोक्तव्यं, मुखस्य हस्तस्य चाशक्य परिहारत्वात्तच्चलनं न प्रतिषिद्धमिति । नन्वेकाशनादिप्रत्याख्यानं कथमवाप्रत्याख्यानं ? न ह्यत्र काल नियमः श्रूयते । सत्यं श्राप्रत्याख्यानपूर्वाणि प्रायेणैकाशनादीनि क्रियन्ते, तो जायते इति । श्रयं बिलमिति - श्राचाम्लो ( म्खं ) अवश्रावणं श्राम्सं चतुर्थो रसस्ताच्यां निर्वृतं, एतच्च त्रिविधं, तथाहि —उदनं १, कुह्माषान् २, सक्तुश्च ३, तानधिकृत्य Jain Education International 2010_ For Private & Personal Use Only स्तंज. १७ ॥१७४॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy