SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐ-% नवकारसहिय १ पोरिसि पुरिमढे ३ गासणे ४ गठाणे य ५। आयंबिल ६ अन्नत्त ७ चरिमे थप अजिग्गहे ए विगई १०॥१॥ अत्राचं नमस्कारसहितं प्रत्याख्यानं । तत्र प्रत्याख्यानजङ्गपरिहारार्थमनाजोगसहसाकारखदाणौ घावाकारौ शेयौ । ननु कालस्यानुच्यमानत्वात्सङ्केतप्रत्याख्यानमेवेदं प्रतिनाति, तत्कथमघाप्रत्याख्यान-13 मनिधीयते ? सत्यं, सहितशब्देन मुहूर्तस्य विशेषितत्वाददोषः । अथ मुहूर्तशब्दोऽप्यत्र न श्रूयते, तत्कथं तस्य विशेषत्वं ? न खलु गगनारविन्देऽसति अमन्दामोदसुन्दरमित्यादीनि विशेषणानि तस्य । सहृदयैर्विधीयते । अत्र ब्रूत उत्तरं-अशाप्रत्याख्यानमध्ये तावदस्य पागत् पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वानिश्चितं तदर्वाग् मुहूर्त एवावशिष्यते, ततस्तस्य विशेषत्वं नानुपपन्नं । अथ मुहूर्तघयादिकमपि कस्मान्न खन्यते ? यत एक एव मुहूर्तः विशेषः ? उच्यते-अट्पाकारत्वादस्य । पौरुष्यां हि पाकाराः । अस्मिंश्च प्रत्याख्याने आकारघयवति स्वट्प एव कालोऽवशिष्यते, स च नमस्कारसहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् , सत्यपि नमस्कारपाठे मुहूर्ताच्यन्तरे | प्रत्याख्याननङ्गात् , ततः सिधमेतत् । अथ प्रथम एव मुहूर्त इति कुतो खन्यते? उच्यते-सूत्रे सूरे उग्गए द इति वचनात् पौरुषीप्रत्याख्यानवत्। किंच नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात्माग् यद्यु चार्यते तदा शुध्यति, नान्यथा, शेषप्रत्याख्यानानि सूर्योदयात्पश्चादपि क्रियन्ते । नमस्कारसहितं यदि सूर्योदयात्मागुच्चारितं तदा तत्पूर्तेः पश्चादपि पौरप्यादिकं सर्वं क्रियते । स्वस्वावधिमध्ये नमस्कारसहि 33551-22- 25 For Private Personal Use Only www.jainelibrary.org Sain Education International 2010_05
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy