SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ROCO56496 संज. १७ ॥१७३॥ तस्य स्तुतिं च विधाय निशां ज्ञात्वा गमनेऽनाचारः स्यात् । श्रथ गृहं मार्गयित्वा तत्रैकान्ते तस्थौ ध्यानपरः । प्रजाते तदाहारपरिष्ठापनार्थ शुधस्थएिमलजूमौ गत्वा विधिना मोदकाँथूरयन् ढएढणसाधु-| रिव जावनां दध्यौ, शुक्लध्यानानसेन कर्मेन्धनानि प्रज्वालयितुं प्रवृत्तो यथा दणमात्रेण सकलान्यपि पातिकर्माण्युवेद्योत्पन्नकेवलज्ञानो जातः। देवैः स्वर्णाम्बुजं विहितं, तत्र स्थित्वा देशनां ददौ । तदृष्ट्वा | तबावकादीनां विस्मयोऽभूत् ॥ खोजपिएमग्रहणं न विशुद्धं, सिंहकेशरमिवात्मनि धार्यम् । श्रायुक्तिवचनात्दपकात्मा, सोऽगमनिजगुणान् व्रतरागी॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ सप्तदशस्तम्ने सप्तचत्वारिंशदधिकदिशततमं १४७ व्याख्यानम् ॥ ॥१३॥ __अष्टचत्वारिंशदधिकद्विशततमं व्याख्यानं ॥ अथ दशमाघाप्रत्याख्यानस्य दश दान तत्फलं चाहप्रत्याख्यानानि दिग्दैः कालिकानि प्रचक्षते । यथोत्तरं प्रत्याख्यानं वर्धमानफलं नवेत् ॥१॥ स्पष्टः । नवरं प्रत्याख्यानदिग्जेदाः पूर्वसूरिजिनिगदिता नाष्ये Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy