________________
Jain Education International 2010_0
- यसौख्यप्रशंसः पुत्रकलत्रासतश्चैकमुखेन युष्मद् । यसद्भाववर्णनायामक्षमः । ईदृशेऽपि मयि अत्र पादाव - धारणेन महती कृपा कृता । श्रथैकं प्रश्नोत्तरं प्रयन्न – प्रत्यहं प्रजाते वित्रतारक निरीक्षिते गगने सति नमस्कारादि प्रत्याख्यानं करोमि, अद्य मया पुरिमहं प्रत्याख्यातं, तत्किं पूर्ण न वेति ?” । ततो मुनिना श्रुतदत्तोपयोगेन तारामएकलं निरीक्षितं तेनोपलक्षिता यामध्यातीता मध्यरात्रीति । उक्तं चोत्तराध्ययने पड़िशाध्ययने
पढमं पोरसिं सञ्जायं, बीां जाएं जीयायई ।
asure निमोरकं तु चत्थिए नूयोऽवि सनायं ॥ १ ॥
अथ रात्रि जागचतुष्कज्ञानोपायमाह -
जं ने जया रत्तिं, नरकत्तं तंमि नह चढनाए । संपत्ते विरमिता, सनाय पर्छसकालम्मि ॥ १ ॥ यन्नयति प्रापयति समाप्तिं यदा रात्रिं नक्षत्रं यस्मिन् दिने यस्मिन् क्षेत्रे यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो जवति, तच्च नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं जवतीति वृद्धाः तस्मिन्नक्षत्रे नजश्चतुर्थमागे संप्राप्ते विरमेत् निवर्तेत स्वाध्यायात् प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः । इत्थं ज्ञात्वाऽपि मनोमं हा मूढेन मया विरूपमाचरितं धिडो लोना जिजूतस्य जीवितं । जोः श्रावक ! जैनशासनतत्त्वज्ञ ! धन्योऽसि कृतपुष्योऽसि त्वं यदहं सिंहकेशरप्रदानात्पूर्वार्धप्रत्याख्यानप्रश्नेन संसारे निमजान् रक्षितः । सत्येयं तव चोदना, मार्गष्टस्य मम मार्गप्रापकत्वात् त्वं धर्मगुरुरसि तव चातुर्य धैर्ये च वागगोचरं” इत्यात्मनिन्दां
For Private & Personal Use Only
www.jainelibrary.org