SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ 28964460% उपदेशप्रा.दिचेष्टा वीदयते, वस्त्राच्छादितास्येन जापते, क्रमेण पदस्थापनयतनापरश्च दृश्यते, श्रतो नासौ मूवगुण स्तन.१४ घातकः । श्राहारा जिलाषुकस्तु ज्ञायतें" । इति ध्यात्वा तेन नानारसवत्यः शर्कराः खएखाकघृतपूर॥१७॥ मोतीचूरकूरकर्पूरवासितसुखाद्याश्चोपढौकिताः । मुनिवरस्तु पुनः पुनः “नेदं ममाई नेदं ममाहै" इत्यवोचत् । तन्निशम्य स श्रायो दध्यौ-"अद्यापि साधुरयं मार्गरतः, यतोऽनिग्रहानुचितं नाङ्गीकरोति, तदनुसारेण याच्यामपि न विधत्ते, ततः कथं ज्ञायतेऽस्यानिग्रहः? परं प्रवेशसमये सिंहकेशरा इति प्रोक्तमस्ति, तेन परिज्ञायते, नूनमनेनैते न क्वापि लब्धाः, तेनास्य चित्तं प्रणष्टं'। ततस्तेन साहणिकागतमोदक नृतनाजनमुपढौकितं "नगवन् ! ममानुग्रहं कुरु, गृहाण सिंहकेशरान्" । तेन ते गृहीताः, स्वस्थीजूतं । तस्य मनः । ततः श्राशो दध्यौ-"चत्वारो लङ्गा मुनीनां विद्यन्ते, तथाहि-रात्रौ गृहीतान्नं रात्रावेव नुते १, रात्रौ गृहीतं दिवसे जुङ्क्ते ५, दिवसे गृहीतं रात्रौ ३, दिवसगृहीतं दिवसे ४ च । एषु जङ्गेषु । अन्त्य एवार्हः, शेषास्त्रयस्तु नार्हाः। कदाचिझोलुपतयाऽऽहारं करिष्यति तदोत्तरगुणहानिर्जविष्यति, क्रमेण मूलगुणघातोऽपि स्यात् , तेन महती क्षतिः, रात्रिलोजनमनन्तदोषदूषितं इत्यसौ गीतार्थत्वाजान-18 नपि अधुना चेतसि तन्न स्फुरति । अथाहं तथा कुर्वे यदस्य कालनिर्णयेन महागुणः स्यात्" । इति । ध्यात्वा युक्त्या च विनयं विधायोक्तवान्-"स्वामिन् ! अद्य महन्नाग्यं मम यद्यूयं जङ्गमकट्पवृक्षा गुरुपार्चे गृहीतष्यशिक्षाः सहसा मद्गहे समागताः, जवदीयसाधुस्वरूपावलोकनेन पूर्वमुनयः पुएमरीकाद्याः ॥ सर्वेऽप्यवेदिताः, एवं धन्यः संतोषी त्वं, पीयूषसमं नवदाचरणं चरणकरणं च। अहं मोहग्रस्तः कृतेन्धि Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy