________________
स्तेऽपि सिंहकेशरका एव" इत्यनिग्रहं संप्रधार्य शिक्षायां प्रविष्टः, खोलुपतयाऽन्यत् प्रतिषेधति, तांश्चात
मानः संजातक्विष्टाध्यवसायः केशरानेव ध्यायन् परित्रमति स्म । मध्याहो जातः । ततो "न खब्धा है मया मोदका” इति प्रणष्टचित्तो बभूव । ततो गृहघारे प्रविशन् धर्मलाजस्थाने सिंहकेशरा इति वदति ।
एवं सकलमपि दिनं चान्त्वा रात्रौ तथैवापणवीथीचत्वरचतुष्पयादिषु चमति स्म। पश्चात्पौरुषीप्रतिलेखनप्रतिक्रमण क्रियादिकालोसनमपि न स्मृतिगोचरीकृतं । जास्वदंशुनिश्चम्बिते लोकैः प्रारब्धगमनाग-| मने मार्गे जन्तुरक्षार्थमालोक्य गमनं कार्यमित्यपि न स्मृतं । इत्थं चमन रजनीयामध्यं व्यतिचक्राम । | ततः श्रावकगृहे प्रविवेश । धर्मलाजस्थाने सिंहकेशरा इत्युवाच । सोऽपि श्रावकोऽन्युत्थानादिकं || विधाय "श्रतर्कितमकाले मुनेरागमनं कथं जातं?" इति विचिन्त्य दध्यौ-"अयं साधुः आपकोऽद्यैव वासरे। मयाऽप्रमत्तनावान्वितो दृष्टः, प्रागप्ययं धनधान्यसुवर्णकामिनीदासदास्यादिसंघृतं गृहं त्यक्त्वा वैरा-12 ग्येण प्रबजितः, तत्सर्वमहं वेद्मि, गीतार्थोऽयमस्ति, परं सहसाऽत्रागमनं रात्रौ जातं तस्य को हेतुः?13 यद्यस्य विद्यमानदोषान् प्रत्यहं कथयामि तदा श्राशत्वं मयि कुतः ? परमनेकसिधान्तपदार्थज्ञस्याग्रे मम वक्तुं नाई । अथवा महापुरुषाणां चरित्रमगम्यमकलनीयं चास्मादृशां विषयादिरतानां, अतो ज्ञानिन ।
एव जानन्ति परमार्थमस्य मनोगतं, स्वरूपबाह्यव्यवहारातीतचेष्टावीक्षणेन गुणिनां गुणेषु दोषो नोनाव-21 हानीयः। तथापि गुणग्रहणबुम्याऽवश्यं परीक्षा कार्या । यतोऽसौ प्रतिपातजावयुक्तोऽस्ति ? अथवा खेश-18
मात्रेण ?” इति विचिन्त्य पुनर्दध्यौ-"नास्य काचिषियोन्मुखी चेष्टा दृश्यते, न च परधनस्वर्णहरणा
___ JainEducation international 2010
For Private & Personal use only
www.jainelibrary.org