________________
उपदेशप्रा.
॥ १३१ ॥
Jain Education International 2010_08
सप्तचत्वारिंशदधिकद्विशततमं २४७ व्याख्यानं ॥
लोदिकमाद
स्निग्धं मनोहरं पिएमं वीक्ष्यातिरसलोलुपः । सर्वत्राटत्यनूचानो खोज पिएमः स उच्यते ॥ १ ॥ स्पष्टः । जावार्थस्तु सिंहकेशरज्ञातेन ज्ञेयः । तथाहि – चम्पायां सुव्रतनामा साधुः मासक्षपणपारणे इव्याद्यनिग्रहं चतुर्विधं प्रव्यक्षेत्र कालजावाद्गृहीत्वा प्रथमपौरुष्यामेव गोचर्यर्थ निर्गतः । उत्कृष्टतपोयुकत्वात्सर्वः कालो गोचरीयोग्यः । यत उक्तं - " निच्चनत्तस्स निरकुस कप्पति एवं गोयरकालं" इत्यादि सामाचारी सूत्रं ज्ञेयं, नित्यमेकाश निनः साधोरेकवारं गोचर्याः काले गृहस्थगृहे पारणार्थं निष्क्रमितुं प्रवेष्टुं च कट्टपते, न तु द्वितीयवारं । यद्येकवारं नुक्ते सति श्राचार्योपाध्यायग्लानादीनां वैयावृत्त्यं कर्तुं न शक्नोति तदा दिरपि जुने, तपसो हि वैयावृत्त्यं गरीब इति । अथवा बस्तिकूर्चकादिरोमाणि न जातानि तावत्कुलकी क्षुल्लकयोरपि विर्भुञ्जानयोर्न दोषः । एकान्तरोपवासिनः साधोरेकगोचरकालेन न | निर्वाहस्तदा द्वितीयवारं स जिते । पष्ठजककस्य छौ गोचरकालौ । श्रष्टमतकस्य चतुःपञ्चोपवास| कारकस्य च सर्वेऽपि गोचरकालाः, यदेवा जवति तदा निक्षते, न तु प्रातर्गृहीतमेव धारयेत्, संचये जीवसंसक्तादिदोषसंजवात्, इति प्रसङ्गात् ( दर्शितं ) । अथ स मुनिराहारार्थं पुरे भ्रमन् स्वजनादौ सिंहकेशरमोदकस्य लादणी (प्रजावनां ) जायमानां वीक्ष्याचिन्तयत् - "छाद्य मया मोदका एव ग्राह्या
For Private & Personal Use Only
स्तंज. १३
॥ १७१ ॥
www.jainelibrary.org