________________
C
AMESSAYA+0000
गृधरितीत्युच्यते ६। तदहो ! एते षड् गृहिणीवशाः" । इति झुबकवचनं श्रुत्वा पर्षत्पुरुषैरुक्तं-"तैः पद्भिरप्येक एवासौ” । देवदत्तोऽप्याह-"किममीषां वचनैः ? याचस्व मनोजीष्टं" । कुखक ऊचे-18 “यद्येवं तर्हि घृतगुमान्विताः प्रजूताः सेवतिका देहि मे निजगृहात्” । श्रामेत्युक्त्वोत्याय कश्रितपत्नीव-14 तान्तः स कुलकं धारेऽवस्थाप्य गृहिणीं कार्यव्यपदेशेन मासमारोप्य मुनियाचितसर्पदानसामग्रीममेलयत् । कुखकेन स्वनासाऽङ्गुलिघर्षदर्शनेन तस्या ज्ञापितं नासाघर्षणं । ततस्तेनाकार्य मुनये सेवतिका ददे । है सोऽपि तां प्राप्य हृष्टः सर्वेषां साधूनां पुरः स्वगुणं स्वलब्धि चावर्णयत् । एकदाऽऽलोचनासमये गुरुभिः
पृष्टं-"त्वया मूलोत्तरगुणेषु किञ्चित्कदापि खएमनं कृतमस्ति ?” । सोऽवक्- "मयैकदा देवदत्तगृहे सेवतिकार्य महानामम्वरः कृतः" । सूरिराह-"एष मानपिएमः साधुनिः त्रिकालं परवस्तुषु गाढानुराग-18 विरहितैर्न सेव्यः" । इति श्रुत्वा स स्वमनिन्दत् इति ॥
क्रोधपिएमघसनान्मुनिधर्म-द्योतनं नवति नैव तथैव । मानपिएममपहाय निरीहैः, पिएमशुधियतना खलु कार्या ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृनौ सप्तदशस्तम्ने
षट्चत्वारिंशदधिकदिशततमं २५६ व्याख्यानम् ॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org