________________
1
+
4
+
+
4
उपदेशप्रा. प्रातरुत्थाय "प्रिये किं करोमि ?" इत्याह । तस्या वाक्यतः खएमनपेषणादिकरणासोकैः किङ्कर इत्युक्तः। संज.१७
द अथवा-ब्रह्मदत्तचक्रिणा देवतापार्थात्सर्वतिर्यग्वाग्ज्ञानं याचितं । तयोक्तं-“यदि मया दत्ता विद्या॥१७॥
न्यस्मै कथयिष्यसि तदा तव मृतिर्जाविनी" । एकदाऽन्तःपुरस्थस्य चक्रिणो विलेपनार्थ चन्दनकच्चोखक - राइया धृतं । तदा जित्तिस्थया गृहगोधिकया स्वनाषया पतिः प्रोक्तः-"चन्दनं देहि मां”। स प्राहतदन्यासात्वा ददामि तदा राजा मां हन्त्येव"।साऽवक्–“यदिन ददासि चन्दनं तदाऽहं मृतैव"। इति श्रुत्वा चक्री जहास । तदा राझी पाह-"यदि न कथयसि हास्यहेतुं तदाऽहं मृतैव"। पोऽवक्-"तर्हि चितापाचे गठ, हास्यहेतौ प्रोक्ते मम मृति विनी"। कलहेऽत्यक्ते राझ्या सह 8/ चितायां प्रवेष्टुं चलितः। अत्रान्तरे पथि राज्ञोऽश्वानां लक्षणाय यवनृतं शकटं सेवकैनर्जीयमानं वीदय नगगी ।
बागं प्राह-"मम यवपूलकं देहि । बोत्कटोऽवदत्-"यद्यमुं तुन्यं ददामि तदा नृपसेवका मम प्राणान् 8 गृहन्ति” । साऽवक्-"यदि न दास्यसि तदाऽहं मृतैव" । बोत्कटोऽवक्-"अहं तु चक्रिवन्नारीकिकरो 8 है नास्मि यः प्रियावचसा मर्तु चचाल" । इति श्रुत्वा चक्री दध्यौ-"अहं पशुतोऽपि मूर्खः, यतस्तवाक्यान्मर्तुं चलितोऽस्मि” । ततो बोत्कटं गुरुं कृत्वा पश्चाघवः ।। हदनो यथा-"एकः कुलपुत्रको जार्या-12
देशादपत्यानां क्रीमामूत्रोत्सर्गादिविधापनेन तत्पोतकदालनादिकर्मकरणेन च दुर्गन्धवस्त्रादिना 8 खोकेन हदन इत्युच्यते ५। गृध्ररिजी यथा-कश्चिनोजनायोपविष्टो व्यञ्जनतक्रादि याचते, निजमहिलया है ॥१७॥ गृहकर्मव्यग्रतया साधिोपं "गृहाण" इत्युक्ते दूराद्ध्र श्व रिजन रिकन् स तदासन्नं यातीति लोकेन
___JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org