________________
Jain Education International 2010
|हिणीं विविधोक्तिप्रार्थितामप्यददतीं स श्राख्यत् साहङ्कारं - " यथा तथाऽप्यहमिमां ग्रहीष्ये” । तयोतं - " यद्येवं जवेत्तदाऽवश्यं मम नासा घर्षण । या”। कुलकोऽपि तस्याः पतिं पर्षदासीनं कुतोऽपि ज्ञात्वा - “को जवतां मध्ये देवदत्ताख्यः ?” इत्यपृष्ठत् । केनाप्युक्तं – “किं तेन सह कृत्यमस्ति ?” । स आह" किञ्चिद्या चिष्ये" । तेऽप्यूचुः - "अहो ! किं शून्यगृहेषु सुकुमारिकां विलोकयसि ?” । तदपहासामर्षा| देवदत्तः स्वयमाह - " वद, सोऽहमस्मि ” । कुलकेनोक्तं- "यदि तेषां षषां मध्ये त्वं न जवसि, सप्तमश्वासि तदा वच्मि" । ते सर्वेऽपि सविस्मयमूचुः - "ते के पटू ?" । स आह
ताङ्गुलिर्बोडा तीर्थ स्नाता च किङ्करः । ददनो गृधरिङ्खी च षमेते गृहिणीवशाः ॥ १ ॥ तत्राद्यो यथा - एकः कुलपुत्रकः प्रियानिर्देशकारी दुधालुर्याचितजोजनः शय्यास्थया पत्न्या जणितः - " यदा जोदयसे तदा चुल्लीनस्मापनीय ज्वलनेन्धनाद्यानय, येन शीघ्रं भोजयामि” इति नित्यं तथा कुर्वन् चुली स्मापनयनाकात श्वेताङ्गुलिलोंकेन श्वेताङ्गुलिरित्युच्यते ? । बकोड्डायी यथा— कश्चित् | प्रियावचनानुगः पत्न्या जणितः - " जलाशयात्प्रत्यहं त्वयैव जलमानेतव्यं" । ततः स तत्कुर्वाणोऽपि दिने लकमानोऽन्धकारे तमागं याति, वकाश्चोड्डयन्ते इति लोकेन बकोड्डायीत्युच्यते २ | तीर्थस्नाता यथा - कश्चित्कान्तायत्तो याचितस्नानः पत्न्योचे - "ग स्नानसामग्रीं गृहीत्वा तत्रैव सरस्तीरे स्नात्वा शीघ्रं | समागच्छेः” इति स तत्र स्नानकरणाब्लोकेन तीर्थस्त्रातेत्युच्यते ३ । श्रथ किङ्करो यथा - एकः प्रियानुरागी १ सुंवाळी इति भाषायां ।
For Private & Personal Use Only
www.jainelibrary.org