SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उपदेशमा. *E*** ॥१६॥ * कोपाऊजहप-"पुनरेतत्सदृश्येव कार्ये जायमान एप्याम्यह” । इति तथैवोक्त्वा चखितः। विधिवशा- तंज.१७ तृतीयो मृतः । तन्मासिके स एव साधुस्तत्रागतः । बहुकालेऽपि निदां न खब्धवान् । ततोऽवोचत्तथैवान्यस्मिन्नेवंजूते कार्ये दास्यसि” इति जट्पन् व्याघुव्य गन्छन् घारपालेन दृष्टः, तेन च गृहाधि-13 पस्य निवेदितं-"अयं साधुः पुनः पुनर्जिदामप्राप्य गति, एनं संमान्य ददातु" । गृहाधिपेन चिन्तितं-"किमपि कारणमस्ति, अन्यथा मासे मासे मृतकोत्सवः कथं समायाति ? एतादृशेन कार्येण संपाद्यमानेन श्रान्तः, अथैनं संतोषयामि'। ततः शीघ्रं समुत्थाय गवन्तं साधु नत्वा प्राह-"स्वामिन् ! ममापराधं क्षमस्व, घृतपूराणि गृहीत्वा ममानुग्रहं कुरु, जीवितदानं देहि” इति क्षमयित्वा यथेष्टं घृतपूरैः प्रतिलाजितवान् । इत्येवं क्रोधपिएमः स साधुरालोचनासमये ज्ञातो गुरुनिः। तैः प्रायश्चित्तदानेन । स निर्मटो विहितः॥ अथ मानपिएमस्वरूपमाह| सब्धिपूर्णस्त्वमेवासीत्युत्साहितोऽन्यसाधुभिः । गृहिज्यो गर्वितो गृह्णन्मानपिएमः स उच्यते ॥ १॥ स्पष्टः । जावार्थस्तु यथा-कोशखदेशे गिरिपुष्पितनगरे सेवतिकोत्सवे तरुणश्रमणानां संजापे एके-18 नोक्तं-"अद्य तु बहवोऽपि सेवतिका सन्यन्ते, परं यः कट्येऽप्यानयति स लब्धिमान्"। अन्येनोक्तं-| | "किं घृतगुमरहितानिस्तानिः स्तोकान्निश्च ?" । ततो गर्वपर्वत एकः दुवकोऽवोचत्-“कट्येऽहमीदृशीं |5| ॥१६॥ सेवतिकां प्रचुरामानेष्यामि" । इति कृतप्रतिज्ञो दितीयदिने तदर्थ इन्यगृहे तादृशास्ता निरीक्ष्य तद्-|| **** For Private Personal use only ____ JainEducation International 2010_00 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy