SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ के न यान्ति धनखोजपिशाच-ग्रस्तचित्तपुरुषा विपदोघम् । सार्वजौमपदतोऽपि सुजूमः, सप्तमावनिमवाप च खोजतः ॥ १॥ ॥इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ सप्तदशस्तम्ने पञ्चचत्वारिंशदधिकशततमं श्वए व्याख्यानम् ॥ षट्चत्वारिंशदधिकद्विशततमं २४६ व्याख्यानं ॥ अथ क्रोधपिएम उच्यतेउच्चाटनादिसामर्थ्य शापमन्त्रतपोबलम् । प्रदर्य क्रोधतो लाति क्रोधपिएमः स उच्यते ॥ १॥ BI स्पष्टः । ज्ञावार्थस्तु पुरो वक्ष्यमाणज्ञातेन ज्ञेयः। तथाहि-हस्तिकहपे नगरे साधुरेको मासदपणपारणे धिग्जातीयगृहं गतः। तत्र मृतकनुक्त्युत्सवे विप्रेन्यो दीयमानेषु घृतपूरेषु बहुकालं यावदूर्ध्व स्थितोऽपि निक्षां न प्राप, प्रत्युत ते विजाः साध्ववज्ञां चक्रुः-"निर्गच निर्गबास्मदीयस्थलात्” । तदा साधुः | * क्रोधादवदत्-"श्रधुनाऽस्मिन् कार्ये न ददासि तर्हि पुनरेतादृश्येव कारणे समेष्याम्यहं" । इत्युक्त्वा निर्गतः । दैववशात्तस्य द्वितीयो मनुष्यो मृतः । साधुरपि तथैव तन्मासिके गतः। चिरेणाप्यलब्धजिक्षः 01- 04 JainEducation international 2010:05. www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy