________________
उपदेशप्रा.
॥१७॥
MASSAGAR
जावना च विमुक्तिश्च रतिकटपमथापरम् । तथा विविक्तचर्या च तानि चैतानि नामतः॥१॥ अप्येकया वाचनया मया तानि धृतानि च । उज्जितानि च सङ्घाय तत्तथाख्यानपूर्वकम् ॥२॥ आचाराङ्गस्य चूले पे श्राद्यमध्ययनघयम् । दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥३॥ ततो यक्षार्या श्रीस्थूखनजादीनां पुरः प्रत्यहं श्रीसीमन्धरनिगदितं श्रीयकप्रत्याख्यानफलमवर्षयत् ॥
यहार्यया प्रेरितसाधुश्रीयक, एकोपवासेन गतिं शुभां दधौ । सीमन्धरेणापि हि शंसितावुजौ, कुर्यात्ततः कारयतां तपःस्पृहाम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ सप्तदशस्तम्नेऽष्टचत्वारिंशदधिकदिशततमं व्याख्यानम् ॥ एकोनपञ्चाशदधिकद्विशततमं व्याख्यानं श्वए
__ अथ दशप्रत्याख्यानमाह-- प्रत्याख्यानं विधा प्रोक्तं मूलोत्तरगुणात्मकम् । वितीयं दशधा ज्ञेयमनागतादिनेदकम् ॥ १॥ | प्रतीति अविरतिस्वरूपप्रवृत्तिप्रतिकूलतया श्राख्यानं प्रत्याख्यानं तद्विधा-मूलगुणा यतीनां महा
व्रतानि श्राघानामणुव्रतानि । उत्तरगुणास्तु यतीनां पिएमविशुध्यादयः, श्राधानां गुणव्रतादयः । तत्र | स्वयं प्रत्याख्यानकाले विनयपुरस्सरं सम्यगुपयुक्तः श्रीगुरुवचनमनुसरन् प्रत्याख्यानं कुरुते । तत्र प्रत्या
॥२७॥
JainEducation international 2010
or Private & Personal Use Only
www.jainelibrary.org