SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१७॥ MASSAGAR जावना च विमुक्तिश्च रतिकटपमथापरम् । तथा विविक्तचर्या च तानि चैतानि नामतः॥१॥ अप्येकया वाचनया मया तानि धृतानि च । उज्जितानि च सङ्घाय तत्तथाख्यानपूर्वकम् ॥२॥ आचाराङ्गस्य चूले पे श्राद्यमध्ययनघयम् । दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥३॥ ततो यक्षार्या श्रीस्थूखनजादीनां पुरः प्रत्यहं श्रीसीमन्धरनिगदितं श्रीयकप्रत्याख्यानफलमवर्षयत् ॥ यहार्यया प्रेरितसाधुश्रीयक, एकोपवासेन गतिं शुभां दधौ । सीमन्धरेणापि हि शंसितावुजौ, कुर्यात्ततः कारयतां तपःस्पृहाम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ सप्तदशस्तम्नेऽष्टचत्वारिंशदधिकदिशततमं व्याख्यानम् ॥ एकोनपञ्चाशदधिकद्विशततमं व्याख्यानं श्वए __ अथ दशप्रत्याख्यानमाह-- प्रत्याख्यानं विधा प्रोक्तं मूलोत्तरगुणात्मकम् । वितीयं दशधा ज्ञेयमनागतादिनेदकम् ॥ १॥ | प्रतीति अविरतिस्वरूपप्रवृत्तिप्रतिकूलतया श्राख्यानं प्रत्याख्यानं तद्विधा-मूलगुणा यतीनां महा व्रतानि श्राघानामणुव्रतानि । उत्तरगुणास्तु यतीनां पिएमविशुध्यादयः, श्राधानां गुणव्रतादयः । तत्र | स्वयं प्रत्याख्यानकाले विनयपुरस्सरं सम्यगुपयुक्तः श्रीगुरुवचनमनुसरन् प्रत्याख्यानं कुरुते । तत्र प्रत्या ॥२७॥ JainEducation international 2010 or Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy