________________
SANGACASA%ACOCKRA
पञ्चचत्वारिंशदधिकद्विशततमं ५४५ व्याख्यानम् ॥ अथ खोजविपाकमाहभारन्यते पूरयितुं सोनगों यथा यथा । तथा तथा महच्चित्रं मुहुरेप विवर्धते ॥१॥
अनन्ता जोजनाबादविषयाव्यसंचयाः । नुक्तास्तत्रापि लोजस्य नास्योऽपि परिपूर्यते ॥५॥ स्पष्टौ । अत्रार्थे सुजूमचक्रिणो ज्ञातं-स्वर्गावौ देवी सुहृदौ विश्वानरधन्वन्तरिनामानौ एकः श्राशोऽपरश्च तापसन्नक्तः स्वस्वधर्म वर्णयन्तौ धर्मपरीक्षार्थ मृत्युलोके आगतौ । तदा मिथिलेशपद्मरथो राज्यं ।। ४ त्यक्त्वा वासुपूज्यजिनान्तिके दीक्षां लात्वा मार्गे गलति, तं वीदयानेकसरसान्नादिना खोनितोऽपि कुधाददितोऽपि न चचाल । ततोऽध्वन्येकस्मिन् कण्टकास्तीदणा द्वितीयस्मिन् नेक्यश्च विकुर्विताः। तृतीय।
मार्गाजाव र्यासमितिपरश्चरणयो रुधिरनाव उत्पन्नेऽपि कएटकाकुलमार्ग न जहौ । ततो गीतनृत्यस्त्र्या-31 धादिरूपैः दोजितोऽपि न स्खलितः । ततो नैमित्तिकस्वरूपाणि कृत्वाऽऽहुः-"जो मुने ! वयं त्रिकालज्ञा जानीमो यन्नवदीयमायुर्वह्वस्ति, अतो यौवनफलं लोगान् नुक्त्वा वार्धके तपः कुर्वीथाः" । ततो व्रती जगौ-"यद्यायुर्बहु तदा चिरकालं चारित्रं पालयिष्ये, जोगस्पृहा अनन्तशः कृताः, अथ यावजीव तस्य स्पृहा नास्ति' । ततस्तौ जिनशासनं प्रशशंसतुः । अथारण्ये जटी जीर्णतापसो जमदग्निनामा
१ मुखपर्याय आस्पशब्दोऽत्र पुंस्त्वे.
www.jainelibrary.org
Jain Education International 2010_0311A
For Private & Personal Use Only