SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. सोनश्चेदतिपापकर्मजनको य(त)द्यस्ति किं पातकैः, ___ सत्यं चेत्तपसाऽपि किं शुचि मनो यद्यस्ति तीर्थेन किम् । ॥१६६॥ सौजन्यं यदि किं निजैश्च महिमा यद्यस्ति किं मएमनैः, सविद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥१॥ | ततः स्वगृह एत्य जार्यां प्राह-“हे जायें ! जैनसूरिणाऽहं सम्यग्बोधितः, एष धर्मों लोकोत्तरः सर्वोत्तमश्च, अजितेनैकेन खोजेन सर्व व्यर्थ, लोनग्रस्तः सर्वाणि पापानि करोति"। ततः स गुरुसमीपं * गत्वा नत्वा च विज्ञप्तिं चकार-"स्वामिन् ! मम ज्ञानादिरत्नत्रयं युष्मत्प्रसादेन प्राप्तं इत्यादिना 2 गुरुं प्राशंसत् ॥ सोननिग्रहसमो न हि धर्मो, खोजसंग्रहसमं न हि पापम् । निःस्पृहेण गुरुणा हितयुक्त्या, स्त्रीनियुक्त (क्तः)प्रतिबोधित(तः)विप्रः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती सप्तदशस्तम्ले चतुश्चत्वारिंशदधिकदिशततमं २५४ व्याख्यानम् ॥ ॥१६६॥ 00000 Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy