________________
उपदेशपा.
सोनश्चेदतिपापकर्मजनको य(त)द्यस्ति किं पातकैः,
___ सत्यं चेत्तपसाऽपि किं शुचि मनो यद्यस्ति तीर्थेन किम् । ॥१६६॥
सौजन्यं यदि किं निजैश्च महिमा यद्यस्ति किं मएमनैः,
सविद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥१॥ | ततः स्वगृह एत्य जार्यां प्राह-“हे जायें ! जैनसूरिणाऽहं सम्यग्बोधितः, एष धर्मों लोकोत्तरः
सर्वोत्तमश्च, अजितेनैकेन खोजेन सर्व व्यर्थ, लोनग्रस्तः सर्वाणि पापानि करोति"। ततः स गुरुसमीपं * गत्वा नत्वा च विज्ञप्तिं चकार-"स्वामिन् ! मम ज्ञानादिरत्नत्रयं युष्मत्प्रसादेन प्राप्तं इत्यादिना 2 गुरुं प्राशंसत् ॥
सोननिग्रहसमो न हि धर्मो, खोजसंग्रहसमं न हि पापम् । निःस्पृहेण गुरुणा हितयुक्त्या, स्त्रीनियुक्त (क्तः)प्रतिबोधित(तः)विप्रः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती सप्तदशस्तम्ले चतुश्चत्वारिंशदधिकदिशततमं २५४
व्याख्यानम् ॥
॥१६६॥
00000
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org