________________
न्तिके गत्वा स्थितः । गीर्वाणनाषया कृतप्रश्नानां सम्यगुत्तरं प्राप्य हृष्टः, पुनः पाठ-"स्वामिन् ! पापस्य जनकाह्वानं कथय" । गुरुराह-सन्ध्यायामत्रागन्तव्यं, तन्नाम कथयिष्ये"। स गतः । अथ गुरुणा ध्यातं-"नूनमेषोऽस्य लार्यया प्रतिबोधार्थ प्रेषितोऽस्ति, अत उपायेन बोधयामि" । ततो गुरुऐकस्मै श्राशाय नक्ताय प्रोक्तं-" रत्ने अमूल्ये गृहतो मम प्रेषय, कार्यमस्ति, अन्यच्च श्वपाकहस्तान्यामेकं खरशवमानाय्योपानयतः शतहस्तेच्यो बहिरेकान्तस्थले स्थाप्यं"। श्राधेन तत्कार्य शीघ्र कृतं । ४ ततः सन्ध्याकाले समागते विप्रे उन्नं तं प्रति गुरुराह-"एकमस्मत्कार्य त्वं करोषि चेत्तदा इदं रत्न ददामि, कार्ये कृते पुनर्षितीयं च"। सोऽपि श्रुत्वा रत्ने दृष्ट्वा हृष्टः प्राह-"पूज्य ! कथय कार्य। मुनिः प्राह-"एतउपाश्रयान्यणे एकं खरस्य शवं पतितमस्ति, तस्मिन्नत्रस्थे सति अस्माकं स्वाध्यायादि-3 धर्मकार्येऽन्तरायः स्यात्, अतस्त-उत्पाट्य बहिः प्रदेशे निषि" । तेनाऽपि ध्यातं-"अन्धकारे प्रस्ते साम्प्रतं विप्रं वेदपारगं को जानाति ? अतः स्वार्थ साधयामि"। ततः श्वपाकसदृशं षं विधाय तमम्बकर्णमृतकं स्कन्धे निधाय यज्ञोपवीतं संगोप्य बाह्यप्रदेशे परिष्ठाप्य शीघ्र स्नात्वा च समागतः । गुरुं।
पाह-"स्वामिन् ! मया तत्कृतं, युष्मघाक्यं स्वयं पालयत” । सूरिणा घे रत्ने दत्ते । पुनर्गुरुं प्राह सःel"हे लगवन् ! तउत्तरं प्रकाशय" । सूरिः प्राह-अद्यापि त्वया न ज्ञातं?" । स दध्यौ सुखनबोधित्वाद-2 18 नेकशास्त्रज्ञत्वात्सम्यग्विचारेणोपपन्नः-"अहो ! अहं विप्रो ब्रह्म जानातीति ब्राह्मणः गायत्रीजापकृद-४
पीदृशीं निन्द्यदशां खोजानिजूतः प्राप्तः । यमुक्तं विद्यते धर्मशास्त्रादिषु
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org