SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. खोनाजिजूतान् प्रजवन्ति जीवान् , मुःखान्यसङ्ग्यानि पदे पदेऽपि । तृष्णा हि कृष्णाहिवधूरिवोग्रा, निहन्ति चैतन्यमशेपमाशु ॥१॥ ॥१६॥ यतः-वामदेवेन मित्रेण रूपदेवो वनान्तरे । घोरनिडावशीजूतो लदलोजेन मारितः॥१॥ अथ सर्वेषां पापानां जनको लोन एवेत्याहजनकः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवलीनां लोनः सर्वार्थबाधकः ॥ १॥ . कण्ठ्यः । जावार्थस्तु संवन्धेन ज्ञेयः-पृथ्वीपुरे शुभंकरविप्रः । तस्य नार्या गुणवती जैनमतधर्ममर्म-1 ज्ञाऽभूत् । एकदा स विप्रः पठनार्थमन्यत्र देशे गतः । तत्र वेदपुराणालङ्कारग्रन्थव्याकरणतर्कसाहित्याजिधानकोशादिशास्त्राणि अधीत्य पदे पदेऽनेकवादिनो जित्वा जितकाशिः सन् स्वगृहे समेतः शास्त्रवेत्तृत्वामम्बरं सर्वेषां पुरोऽत्यन्तं दर्शयति । तदा परमाईती तनार्या दध्यौ-"अनेन मिथ्याशास्त्रमेकान्तवादमग्नमधीतं, परं स्याघादमार्गाइनरो वस्तुषु योग्यायोग्यविवेचनं न जानाति, अतोऽहं पृष्ठामि । इति ध्यात्वा साऽपृचत्-“हे स्वामिन् ! सर्वेषां पापानां जनकः कः? तमुच्यतां । विप्रेणोक्तं-“हे जायें! शास्त्राण्यवलोक्य कथयामि” । ततो यावबास्त्रमधीतं तावत्सर्व विलोकितं पुस्तकन्यस्तं, परं पापस्य पिता न निर्गतः । ततो विप्रः खिन्नो नार्या प्राह-"शास्त्रे त्वत्प्रश्नं नास्ति, त्वयैतत्कुतः श्रुतं?" & साऽऽह-"मया तु मार्गे व्रजन्त्या जैनमुनिमुखत इत्थं पूर्व श्रुतं यत्सर्वेषां पापानां जनक एकोऽस्ति । श्रतस्तन्नाम पृलामि युष्मन्यं”। विप्रः प्राह-"तत्र गत्वा पृवयते, निःसंदेहत्वमाप्यते" । स साध्व ॥१६॥ _Jain Education Intemational 2010- 0 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy