SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ चरित्रं, चिन्तितं च-"कट्ये विलोकयिष्यामि एताः क्व ब्रजन्ति ?”। ततो दितीयदिनसन्ध्यायां सर्व | स्वकार्य कृत्वा तत्र शुपिरे काष्ठे प्रविश्य स्थितः । रात्रौ काष्ठं पूर्ववचलित्वा गतं स्वर्णवीपे । चतस्रोऽपि वधो वने मन्ति । कर्मकरोऽपि काष्ठावहिनिर्गत्य सर्वत्र सुवर्ण पश्यन् विस्मितः वधूसमागमावसरं । कियत्सुवर्ण गृहीत्वा पूर्वरीत्या शुपिरे प्रविष्टः । आगतास्ताः, मन्त्रशक्त्योत्पपात दारु, क्षणं स्वस्थानमा-12 गताः। एवं कियति काले गते कर्मकृत्स्वर्णबलेन गृहकर्म सम्यग्न करोति, श्रेष्ठिनः संमुखं वक्ति । श्रेष्ठि-14 धूर्तेन चिन्तितं यदनेन किमपि लब्धं मद्गुहात् । एकदा रहसि जाषितः श्रेष्ठिना तथा यथा तेन सर्वोऽपि व्यतिकरो जठराजीर्णः प्रकाशितः। “अद्याहं यास्यामि, कदापि त्वया कस्यापि न वाच्यं” इति कर्मकरं प्रज्ञाप्य रात्री प्रबन्नः काष्ठशुपिरे स्थितः । पूर्वरीत्या काष्ठं स्वर्णकीपं प्राप्त। निर्गतः श्रेष्ठी। दृष्टा सर्वापि नूमिः स्वर्णमयी। लोनाकुलेन नृतं काष्ठशुषिरं, स्वयं गात्रं संगोप्य ( संकुच्य ) स्थितः, किञ्चित्स्वर्णमुत्सङ्गेऽग्रहीत् । ततः वधूयं काष्ठोपरि तिष्ठति, यं च वहति इति व्यवस्थया पश्चादागबन्तीनां तासां: महानारो जातः । यावता समुजमध्ये समायातास्तावबान्ताः कथयन्ति परस्परं-"एतत्काष्ठं त्यक्त्वा जसोपरि यत्काष्ठं तरति तद्गृह्यते” । एतन्त्रुत्वा मध्यस्थः श्रेष्ठी ब्रूते-“हे वध्वो ! अहं मध्येऽस्मि, न त्याज्यमेतत्” । तानिरुक्तं-"चतुर्विंशतिकोटिस्वामिनस्तव किं न्यूनं यदत्र समेतोऽसि ? त्वत्पापं फलितं" इत्युक्त्वौषधेविना ब्याधिगतीति मत्वा, ससागरं तत्काष्ठं सागरान्तः प्रक्षिप्यान्यकाष्ठाधिरूढास्ताः स्वावासे समेताः । सागरान्तः पतितः सागरोऽपि विधा नीचैर्ययौ। www.jainelibrary.org JainEducation international 2010-0 For Private Personal Use Only IN
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy