________________
वक
उपदेशमा.18 स्पष्टौ । ज्ञातं चेदं-सागरतीरवर्तिनि ध्यानसागरनाम्नि नगरे चतुर्विंशतिकोटिसुवर्णस्वामी सागरनामा |
श्रेष्ठी, स च कृतान्त इव क्रूरदृष्टिः, कितव इव विहितविश्ववञ्चनः, काकपाक श्व कठोरवचनः, सर्प श्व # ॥१६॥
कुटिलंगतिः, पामर इव कसहमतिः । तस्य चत्वारः पुत्राः। तेषां वध्वश्चतस्रः। कालेन श्रेष्ठिनार्या पराMR सुरजूत् । श्रेष्ठी कृपणत्वात् कृष्णतरलितचित्तवृत्तिह एव तिष्ठति । तदृष्टौ यः कोऽपि गृहजनो जव्य
नोजनं सुवस्त्रपरिधानं स्नानदानादिकं च कुरुते तेन सहाहर्निशं कवहं विदधाति का वार्ता निदाचराणां ? काकादिनिरपि त्यज्यते तस्य धारं । पोष्यापोषकगृहिणां लोकाचाररहितत्वेनायशः शोला-18 महिमादिहानिश्च । यतःवृशौ मातापितरौ साध्वी नार्या लघूनि शिशूनि च। अप्युपायशतं कृत्वा पोष्याणि मनुरब्रवीत् ॥ १॥ | सागरश्रेष्ठिगृहे सकलस्वजनाः सीदन्ति । पुत्रवध्वः स्वच्छन्दवृत्त्या श्रेष्ठिनि सुप्ते रात्रौ जुञ्जते क्रीमन्ति 5 च । एकदा ननसि व्रजन्त्येका योगिनी गवाहे तस्थुषीः श्वशुरवासे श्वश्रूराहित्येन म्यानमुखास्ताः स्नुषा अवलोक्य कौतुकेन तासां पुरस्ताउत्तीर्णा । तानिश्च गोत्रदेवीव वन्दिता मोदकादिदानैश्च नृशं तोषिता सा योगिनी पाठसिझं नजोगतिविद्यामन्त्रं दत्त्वा पक्षिणीवाकाशमुत्पपात । एकदा निशि पत्यादिषु सुप्तेषु । ताः स्नुषास्तेन मन्त्रेणाधिवासितं काष्ठमारुह्य रत्नदीपं गताः, सर्वत्र क्रीमां कृत्वा पश्चाघात्रौ समागत्य है। ॥१६॥ तत् काष्ठं यत्र तत्र प्रोज्झ्य सुप्ताः । एवं सर्वदा रात्रौ कुर्वन्ति । अन्यदा पशुबन्धदोहादिचिन्ताकारिणा कर्मकरण काष्ठस्य यत्र तत्र गमागमकारणं जिज्ञासुना रात्रौ प्रवन्नवृत्त्या विलोकिा, ज्ञातं वधूनां ।
Jain Education International 2010-08
For Private & Personal use only
www.jainelibrary.org