________________
| नटेन गृहीतं, आजीवितं निःस्वं गत। अथ स मुनिस्तैः साधुनिः सहान्यत्र विजहार, गुरूणामपि वन्धोऽ-1||
नूत् । एतत्स्वरूपं श्रुत्वा गुर्वादयः पुनः पुनर्मस्तकं धूनयन्ति-"अहो ! देवादयश्चक्रीशर्षितुझ्यतां तन्व-| |न्ति बाह्यस्वरूपाण्यन्नेदेन दर्शयन्ति तत्र नाश्चर्य, अनेन तु बाह्यस्वरूपं तादृशं विधायान्तः किमपि तद|जेदेन निष्पादितं तन्महदाश्चर्यम् ॥
मायाशनाद्भष्टमना हि चैकया, शुख्या समुजारित (तः) बाधकस्थले । प्रारब्ध(ब्धे) नाव्ये जरतेशनामके, चित्रस्वरूपं प्रकटीचकार तत् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ सप्तदशस्तम्ले
त्रयश्चत्वारिंशदधिकदिशततमं २४३ व्याख्यानम् ॥ अथ चतुश्चत्वारिंशदधिकद्विशततमं ४४ व्याख्यानं ॥ अथ लोनोऽनर्थकृदित्याहपुमाननर्थमाप्नोति लोजक्षोजितमानसः। यतो लोजपराजूतः सागरः सागरेऽपतत् ॥ १॥ अतिलोजो न कर्तव्यो लोजो नैव च नैव च । अतिलोनाधिनष्टात्मा सागरः सागरं गतः ॥२॥ १'बोज नैव परित्यजेत् इति वा पाठः।'
JainEducation international 2016
www.jainelibrary.org
For Private & Personal Use Only