SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. वीक्ष्य मोहमग्नेन चारित्ररत्नं हस्तागतमपि न परीक्षितं । तथा सीमन्तिनीनां सीमन्तः सीमन्तप्रस्तटदा सन.१७ ॥१३॥ यक इति निष्कारणजगवत्सलजिनवचनमज्ञानिना मया व्यर्थ विहितं । इदानीं चरित्रशब्दस्याद्याक्षरं । प्राप्तिीयमात्रायुक्तं करोमि, प्रागादिवर्णो मात्रया हीनः कृतस्तन्नाई" । इत्युक्तवन्तं तं नयेन प्रणष्टमद्यवि-2 दि कारे ते उन्ने नत्वा दीनास्ये साश्रुनेत्रे ऊचतुः-"स्वामिन् प्राणेश ! दास्योरेकमपराधं क्षमस्व, किमब-3 लाबालायौवनं व्यर्थ करोषि ?' । स प्राह-"जोगाशाऽनन्तशो नुक्ताऽपि परमात्मपथावाप्तिं विना न है जरां समेति" इत्यादिबहुधाधर्मवाणी तेन सम्यगुदिताऽपि न ते धर्म किश्चिदवापतुः, प्रत्युत धनं जीवि-2 |तोपायं याचितं तान्यां "एतद्दत्त्वा ब्रज, अन्यथा नहि"तत आषाढःसिंहरथनृपान्तिके गत्वाऽवक्"जो जूप ! तव चक्रवर्तिसंवन्धि नाटकं दर्शयामि" । नृपः प्राह-"सजो जव” । अथ सप्ताहेन जरतचक्रिनाटकं नवमकरोत् । ततो नाट्यप्रारम्ने पञ्चशती राजकुमाराणां सक्रिता, कथितं च-"अहं यत्करोमि नवनिरपि तदेव करणीयं । ततः स्वयं जरतीय चक्रोत्पत्तिषट्खण्डसाधनं कृत्वा घात्रिंशत्सहस्रमुकुटबन्धनृपाः कृताः चतुरशीतिलदा हयगजरथाश्च निर्मिताः, पावतिकोटिनटान्वितः षट्खएमान् । विजित्य विद्याधरस्त्रीरत्नं परिणीय ऋषजकूटेऽनिधानं लिखित्वा एकलक्षाधिनवतिसहस्रस्त्रीपरिवृतो गृहे । है समेतः राज्यानिषेकः कृतश्चेत्यादि सर्व कृत्वा क्रमेणादर्शनुवने गतः, तत्र चामुखीयकरत्नपाताख्ययैव जरतनावनया खब्धकेवलालोको गृहीतव्यलिङ्गो विहितपञ्चमुष्टिलोचः ततः स राजादीन संबोध्य पात्रीकृतराजसुतपञ्चशत्याः प्रदत्तव्रतो जव्यलोकमबोधयत् । ततश्चक्रिनाव्यार्थ समूहीकृतानेकरत्नादिकं तेन ॥१६३॥ ___JainEducation International 2010_01 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy