SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ४० २८ Jain Education International 2010 नान्यथा” । ततो नटेन स्वपुत्र्यौ तस्मै दत्त्वा तद्वाक्यं स्वीकृतं । स ताभ्यां सह सौख्यान्यजुनक् । अ नृपान्यर्णे ये ये नर्तकाः समायान्ति तान् स्वकलया निर्जित्याने कधनवसनान्युपाये श्वशुरगृहं पूरितं । तस्य श्लाघा नटकुले सर्वत्र महती जाता । तत्र तस्य सौख्यमग्नानि द्वादश वर्षाणि व्यतीयुः । श्रत्रान्तर एको नृत्यकृधादेऽनेकान्नृत्यकारकान् जित्वा तत्सङ्ख्यार्थ चतुरशीतिस्वर्णपुत्तलकानि पादे बाऽनेकधा श्रुतपूर्वाषाढ नाय कवर्णनामसहमानो राजसज्जायामेत्य नृपमिति व्यजिज्ञपत् - " तव राजनटमा कारय, कलां प्रदर्श्य जयामि" । नृपेण स कारितः । सोऽपि तत्रैत्य नटेन सद् पणबन्धमित्यकरोत् - " योऽत्र न जयमावति स स्वसर्वस्वं विहाय व्रजति" तद्वान्यां जनसमक्षं स्वीकृतं । श्रथाषाढः स्वगृहं एत्य समस्त स्वजनान् प्राह - " अहं तन्नटजयार्थे गडामि" । तदा तत्प्राणवसनाच्यां प्रोक्तं- “ कार्यसिद्धिं निष्पांद्य शीघ्रं समागछेः” । ततः स सामग्रीयुतस्तत्रागात् । श्रथ नटात्मजाच्यां ध्यातं - " अहो ! बहवो वासरा व्यतीयुर्मद्यमांसाशनं विना, तदद्य स्वैरं भुञ्ज्महे, जर्ता तु तेन सह वादलीनः षण्मासान्ते समेव्यति" । ततस्ताच्यां मद्यमाकएवं पीतं, तेनोन्मत्ते बभूवतुः । प्रथमं तेन नटेन कला दर्शिता, तत श्राषाढो देखयाऽनेककला निस्तं जितवान् । तेन स निर्मदी नूय स्वलक्ष्मीं चतुरशीतिपुत्तलकानि च भुक्त्वा सलजाः प्रणष्टः । तदा शीघ्रं स स्वगृहे समेतः, मदोन्मत्ते दुर्गन्धाढ्ये महिकाव्याप्तास्ये ते उत्ने वीक्ष्य दध्यौ — "धिधियां लीक गृह जूतायामनेकमक्षिकाचुम्बितास्यायामेतादृश्यामद्मन्धीभूय दिधाऽपि पतितः । इत्यादिवैराग्यपरो गुरुवचनं संस्मृत्याट्टालिकाहुत्तीर्य सर्वेषां प्राद - "अनेक पापमन्दिरं सुन्दरी चरित्रं विचित्रं For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy