________________
*
उपदेशपा.
संज. १७
*
॥१६॥
दत्तं यतिलिङ्ग धारयित्वा नगवत्समवसरणे गत्वा "नमस्तीर्थाय " इति जिनं प्रदक्षिणीकृत्य केवखिसनायां निषसाद इति ॥
सत्यो हि बाहुबतिरेव महाबली स, षट्खएकनाथमपि यः प्रथमं जिगाय । विश्वककण्टकमतोऽपि च मानमवं, हत्वा महोदयसुखं परमं स्ववाप ॥ १॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुदेशप्रासादग्रन्थवृत्तौ सप्तदशस्तम्ने
विचत्वारिंशदधिकधिशततमं २४२ व्याव्यानम् ॥
*
*
NDIA
ॐॐॐॐॐॐॐॐॐ
अथ त्रिचत्वारिंशदधिकहिशततमं २४३ व्याख्यानं ॥ अथ मायापिएममाह
जक्तादिहेतवे कुर्वन्नानारूपाणि मायया।
साधोर्वञ्चयतः श्राधान्मायापिएमः स उच्यते ॥१॥ स्पष्टः। अत्रार्थे श्राषाढजूतिहातं-यथा राजगृहे सिंहरथो नृपः। अन्यदा तत्रागतधर्मरुच्याचार्यशिष्यो विविधविज्ञानी रूपको सब्धिमान् गुरोरादेशं प्राप्यकाकी पुरे गोचर्या निःसृतः मध्याह्ने महर्षि-2 कर्माख्यनटगृहे गतः। तत्र नटपुत्रीच्या जुवनसुन्दरीजयसुन्दरीनाम्नीच्यां कन्यान्यां सुअव्यनिष्पन्न
॥१६॥
in Education International 2
www.jainelibrary.org
For Private & Personal Use Only