SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ * उपदेशपा. संज. १७ * ॥१६॥ दत्तं यतिलिङ्ग धारयित्वा नगवत्समवसरणे गत्वा "नमस्तीर्थाय " इति जिनं प्रदक्षिणीकृत्य केवखिसनायां निषसाद इति ॥ सत्यो हि बाहुबतिरेव महाबली स, षट्खएकनाथमपि यः प्रथमं जिगाय । विश्वककण्टकमतोऽपि च मानमवं, हत्वा महोदयसुखं परमं स्ववाप ॥ १॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुदेशप्रासादग्रन्थवृत्तौ सप्तदशस्तम्ने विचत्वारिंशदधिकधिशततमं २४२ व्याव्यानम् ॥ * * NDIA ॐॐॐॐॐॐॐॐॐ अथ त्रिचत्वारिंशदधिकहिशततमं २४३ व्याख्यानं ॥ अथ मायापिएममाह जक्तादिहेतवे कुर्वन्नानारूपाणि मायया। साधोर्वञ्चयतः श्राधान्मायापिएमः स उच्यते ॥१॥ स्पष्टः। अत्रार्थे श्राषाढजूतिहातं-यथा राजगृहे सिंहरथो नृपः। अन्यदा तत्रागतधर्मरुच्याचार्यशिष्यो विविधविज्ञानी रूपको सब्धिमान् गुरोरादेशं प्राप्यकाकी पुरे गोचर्या निःसृतः मध्याह्ने महर्षि-2 कर्माख्यनटगृहे गतः। तत्र नटपुत्रीच्या जुवनसुन्दरीजयसुन्दरीनाम्नीच्यां कन्यान्यां सुअव्यनिष्पन्न ॥१६॥ in Education International 2 www.jainelibrary.org For Private & Personal Use Only
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy