________________
ॐॐॐॐॐॐॐॐॐॐॐ
४एको मोदको दत्तः; तं मुनिर्गृहीत्वा गृहाद्वहिनिःसृत्य दध्यौ-"एष एको मशुरूणां जावी" इति विचि
त्यान्यरूपं यौवनपूर्ण तूर्ण तूर्ण विधाय पुनस्तद्गृह एत्य धर्मलानो दत्तः। तान्यां मोदकमर्पयित्वा प्रति-14 सान्नितः । तं सात्वा नूयः सोऽचिन्तयत् बहिस्तत्रैव प्रतोलीघारे समागत्य-"अयं द्वितीयो मम धर्माचार्याणां नावी" इति ध्यात्वा तृतीयं जराजर्जरमणा काणं रूपं कृत्वा तृतीयं मोदकं जग्राह । “असावुपाध्यायस्य” इति विचार्य कुलरूपेण चतुर्थमादाय “संघाटिकसाधोरसौ" इति कुष्ठिरूपं निष्पाद्य पञ्चमं संगृह्य “सतीर्थ्यस्यायं” इति संचिन्त्य स्वात्मार्थ घादशवर्षीयबालरूपेण षष्ठमुपादाय कृतकृत्यः । स्वगुरुपाघे आगतः। अथ तत्साधोश्चरित्रं गवादस्थनटेन दृष्ट्वा चिन्तितं-"अहो ! असौ जव्यो नटो नवति" इति तत्स्वरूपं पुत्रीच्यां पत्न्यै च निवेदितं "अशनादिनाऽयं प्रयोजनीयः, सुवर्णपुरुषोऽयमस्ति, | रूपपरावर्तलन्धिमानसौ तथोपचरणीयो यथाऽस्मद्गृहमायाति, अन्नादने रसलोनान्वितत्वादचिरेण है ४ फंदके (पाशे ) पतिष्यति, मायाविमाया वीदया"। इत्युक्त्वा तमाकार्य यथेष्टं मोदकांश्च दत्त्वा "नित्य-४
मत्रागन्तव्यं, युष्मत्प्रसादादत्र बहुतरं वर्तते” इति लणितं । ततः सोऽपि तत्रैव नित्यपिएं गृह्णन्नटपुत्री-15 कृतहावनावविलासहास्यलावण्यनेपथ्यनर्मोक्तिनिर्वशीजूतः, स रागदृष्ट्या तदाकृतिं सीमन्तं पदपार्णिकां । च पुनः पुनर्विलोकयति । तदा कन्याच्यामिति विज्ञप्तः-"स्वामिन् ! त्वद्रूपवर्यचातुर्यवीक्षणेनानुरक्ते श्रावामुन्ने कुमारिके अजूव, अस्मदङ्गव्याप्तस्मरज्वरव्यथां त्वं निर्णाशय, कृपां कुरु, करजोरुसुखमत्र चित्रशालायामर्कतूलतुष्टयतूलिकायां बोजुज्यते, श्रतोऽत्रैव तिष्ठ, तादृशमोदकादीन जङ्ग, योऽध्यक्षसौ-३
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org