________________
नामुमोच, तत्तं प्रदक्षिणीकृत्य पुनश्चक्रिकरे ययौ । यतः सामान्येऽपि चक्रिगोत्रे चक्रं न प्रनवति, तर्हिस्तंज. १७
तथाविधे चरमशरीरिणि कोऽवकाशस्तस्य ? । अथ बाहुबली मुष्टिमुत्पाठ्य "चक्रं वा यहसहस्रं वा ॥१६॥ तदधिपं वाऽद्य चूर्णयामि” इति विचिन्त्य चक्रिणं प्रत्यधावत । पुनर्दध्यौ-"अनेनावश्यं वधो जावी ।
ततो मां विश्वे षट्खएकनाथहन्तारं वदिष्यन्ति जनाः, अतो धिग्मयाऽहङ्कृत्याऽनेकपापान्यर्जितानि। धन्यास्ते ममानुजा यैः पूर्वमेव तातपादसमीपे दीदा गृहीता, धिग्मामद्यापि पापरतं" । इति ध्यात्वा | तेनैव मुष्टिना स्वमूर्ध्नि खोचं चकार । ततः “साधु साधु" इति वदन्तो देवास्तस्योपरि पुष्पवृष्टिं चक्रुः ।। ततश्चक्री तं निःस्पृहं वीदय लक्जानम्रास्यः स्वनिन्दा तत्प्रशंसां च कुर्वन्नुवाच-"हे बन्धो ! अहं तु पातकिनां मुख्योऽस्मि, त्वं तु कृपाखूनां धुर्योऽसि । त्वयाऽहमनेकधा जितोऽस्मि, अधुना व्रतास्त्रेण रागा
दयो जिताः, अतो नास्ति त्रैलोक्येऽपि त्वदधिकः कोऽपि बलवान्, क्षमस्व ममापराध" । अथ मुनि-2 हार्दध्यौ-"तातपार्श्वे गनुतो मे पूर्वगृहीतव्रतानां बन्धूनां वन्दनादि कुर्वतो लघुत्वं स्यात्, ततः केवलं
प्राप्य यास्यामि । इति विचिन्त्य कायोत्सर्ग कृत्वा तस्थौ । अथ चक्री बाहुबलिज्येष्ठपुत्रं सोमयशसं पुरस्कृत्य वहुलदेशे जगाम । तदा तक्षशिखोद्याने सहस्रारं नानामणिरत्नमयं धर्मचक्राहं प्रासादं वीदय | प्रतुं प्रणम्य चक्रिणा तत्स्वरूपं पृष्टो त्रातृव्यः स्माह-"पूर्व श्रीतातो विहरन् सन्ध्यायामेकदाऽऽजगाम। ॥१६॥
तविज्ञाय नवदीयानुजेन ध्यातं-"इदानीं रात्रिर्जाता, प्रजाते महोत्सवैस्तातं वन्दिष्ये" । ततः सामग्री * कृत्वा प्रत्यूपे तत्रायातः, तातमदृष्ट्वोच्चै रुरोद “धिगस्तु मां धर्मे विलम्बकारिणं, इदानीं तु पुनः क्व मे
___JainEducation International 2010_05
ForPrivate&Personal Use Only
www.jainelibrary.org