SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ द मूर्निता इव वजूवुः । पुनरपि चक्री नूपश्च सिंहनादं दुःसहं चक्रतुः । तदा चक्रिणो ध्वनिः पूर्वाहबा येव उर्जनसौहृदमिव यथाक्रमं हीयमानोऽभूत् । तेन विलदं चक्रिणं जूपः स्माह-“हे त्रातः! मा विषीद, मया काकतालीयन्यायेन यदि जितं तर्हि किं जातं ? इदानीं सजो जव मुष्टियुधाय” इति पे-18 |नोत्साहितः प्रोच्चै जास्फोटं कृत्वोत्प्लत्यान्योऽन्यमाश्लिष्य नुजाच्यां पीमयन्तौ जगर्जतुः । ततो जूपश्च-16 न क्रिणं करेण गृहीत्वा लीलया कन्मुकवऽच्चैराकाशे उदवालयत् । कणाददृश्योऽभूत् । तेन सैन्ययेऽपि । हाहारवः प्रसृतः । भूपश्चिन्तया दध्यौ-"यावदार्योऽयं नूमौ पतित्वा न विशीर्यते तावदन्तरिक्षादेव || में गृह्णामि” इति विचिन्त्य तड्पाकारौ करौ कृत्वोर्ध्वदृष्टिस्तस्थौ । चिरेण स ाययौ । बलिना बाहू प्रसार्य धृतः । ततः क्रोधाध्मातश्चक्री तन्मूर्ध्नि मुष्टिघातेन तममूर्चयत् । जूपोऽपि चिरेण प्राप्तचैतन्यश्चक्रिणं हृदि | मुष्टिघातं कृत्वा मूर्ग गमितवान् । क्षणाबब्धसंज्ञश्चक्री रोषारुणो दएमेन नूपमून्यतामयत्, तेन मुकुटः18 शतखएमः कृतः । दणं नेत्रे निमीत्य पो लोहमयदएमेन चक्रिसन्नाहं शकलीचकार । ततश्चक्री दएमघातेन जूपं जानुप्रमाणं जूमौ मग्नीचकार । ततो निर्गत्यायसदएमेन पेन निहतश्चक्री आकएठं जूमौ | || मग्नः । दणाञ्चैतन्यं प्राप्य निर्गतो दध्यौ-"जूपैश्चक्री न जीयते” इतीयं शाश्वती स्थितिरस्ति, अनेनाहं || पञ्चभिर्युबैर्जितः तर्हि मयि चक्रित्वं न हि” इति ध्यायतस्तस्य पाणौ चक्ररत्नमुपागतम् । तदा चक्री नूपं है माह-"अद्यापि तव किञ्चिन्न नष्टं, ममाज्ञां मन्यस्व, नो चेदनेन चक्रेण यमातिथिविष्यसि” । नूपः र माह-"वाक्यामम्बरं वृथा किं वहसि ? साम्प्रतमस्यापि बलं दर्शय” इत्यादि निर्जसितश्चक्री कोपाञ्चक्र Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy