________________
छपदेशप्रा.
॥१५॥
Jain Education International 2010_05
मम सङ्ग्रामा जिलाषं पूरयति ?” इत्युक्त्वा धनुष्टङ्कारवं चकार । तदा सुराः संजूय परस्परसुनटयुद्धं निषिध्य प्रयोर्वन्ध्वोः शिक्षामिति प्राहुः – “जो युगादीशपुत्रौ ! तातेनेदं विश्वं पालितं अधुना युवां किं संहर्तु प्रवृत्तौ ? एतन्न युज्यते युवयोः । बलपरीक्षार्थमुजाभ्यामेवास्मदादिष्टैर्दृष्टि १ वाग् २ मुष्टि ३ वा ४ दण्मास्त्र ए लक्ष्णैः पञ्च निर्युद्धैर्योग्धव्यं" । इति सुरवाक्ये पाच्यामपि प्रतिपन्ने सुरनराः साक्षीजूय तस्थुः । तदा चक्रिसैनिका दध्युः - "अनेन सह घन्धयुद्धे शक्रस्यापि जयप्राप्तौ संदेहस्तर्हि स्म - त्स्वामी कथं जयं प्राप्स्यति ?” इति ध्यायतो जटान् वीक्ष्य चत्री स्ववलदर्शनायैकं महाकूपं कारयित्वा तस्योपकण्ठे स्थित्वा स्वस्य वामनुजं महालो शृङ्खला निर्वद्धा सर्वसैनिकान् प्राह - "यूयं सर्वेऽपि संजूय | शृङ्खलाकर्षणेन मां गर्तायां क्षिपत” । तैः सर्वैः कर्षितोऽपि मनाग् न चचाल । यतश्चक्रिणं नरतोत्पन्न| सर्वनरनारीगजाश्वादयः संभूयाकर्षणं कर्तुं तिलमात्रमपि न क्षमाः तर्हि सेनाजिः किं जवेत् ? । ततश्चक्री हृदयलेपकरण मिषेण स्वहस्तमाचकर्ष, तेन ते सर्वेऽपि शृङ्खलालग्ना लतालग्नाः पक्षिण इवलम्बन्ते स्म । इति पराक्रमं वीक्ष्य हृष्टाः साहिए इव दूरे तस्थुः । ततश्च क्रिपौ प्राग्दृष्टियुद्धार्थ संमुखं स्थितौ अनि - मेषदृष्ट्याऽवलोकयतः स्म । ताम्रलोचनौ जयंकरावजूतां । ततो बाहुबलिमुखं जीपणाचं विलोकयतश्चक्रिणो लोचने बाष्पाकुले वेगात्प्रमिलिते । तत्सैन्यं सर्वं न्यग्मुखं जातं । ततो लकितं चक्रिणं स प्राह"प्रातः ! किमुद्दिनोऽसि ? कुरु वाग्युद्धं मया सह " । इति तेनोक्तश्चक्री महाघोरं सिंहनादं चकार, | तेन जातं बधिरं स्कन्धावारमएमखं । ततः सामर्षो बाहुबली सिंहनादं चकार तेन सैनिकाः सर्वेऽपि
For Private & Personal Use Only
स्तंच. १७
॥ १५८॥
www.jainelibrary.org