________________
स्वपुरीमागत्य जरतान्तिकेऽनुजस्य सर्वस्वरूपं गदितवान् । “बाहुबसी शक्रेणापि जेतुं न शक्यते” इति 18 श्रुत्वा जरतः सपादकोटिस्वपुत्रान्वितः ससैन्यस्तदशिखां प्रति चचाल । बाहुबट्यपि सम्मुखं समागात् ।। तस्य ज्येष्ठपुत्रः सोमयशा नृपः स एकोऽपि लत्रयहस्तिहयरथानां जेता । अस्य त्रिखदतनयाः। तेषु । कनिष्ठोऽप्येकोऽदौहिणी मितां सेनां जेतुं समर्थः । अदौहिणीमानं तु-३१७७० गजाः, १७५० रथाः, 8 ६५६१० अश्वाः, १०९३५० पदातयः इति । अथ चक्रिसैन्ये चतुरशीतिखदाणि निस्वानानां समकाल-11 मवादिषुः, अष्टादशलदउन्मुनीनां निर्घोपाः पोमशलक्षाणि तूर्याणि । तानि श्रुत्वा सोत्साहा नटा मिथो || युयुधिरे प्रत्यहं । एकदा वाहुबलिनो जक्तोऽनिलवेगो विद्याधरश्चक्रिसेनापतिमौनिर्जित्याकाशगत्या | चक्रिगजसेनां व्यगाहत, कन्युकानिव गजानुसाट्य पुनर्जूमौ पततो मुष्ट्या जघान। चक्री तमजन्यं वीदय चक्रं मुमोच । तीक्ष्य जीतो नष्टः मेरुकन्दरसागरादिषु यत्र यत्र याति तत्र तत्र चक्र पूर्वार्जितकर्मवत्पृष्ठं न मुञ्चति, तदा विद्यया वज्रपञ्जरं निर्माय तत्र प्रविष्टः । तदा चक्रसुराः प्राहुः-रे रे रङ्क ! किं 12 पौरुषं विनम्बयसि ?" । ततः परमासान्ते जातामो वहिनिःसृतः, तावच्चक्र तचिरश्छित्वा चक्रिहस्तेऽतिछत् । एवं युध्यमानयो दशवर्षाणि व्यतीयुः । एकदा चक्रिज्येष्ठात्मजः सूर्ययशा बाहुबलिसैन्ये दावाग्नि-2 रिव प्रससार, क्षाणात् पितृव्याच्यणे श्रागतः । तं बली प्राह-वत्स ! त्वं लघुरसि, यदेवं मम सेनां
विगाहसे तेनाहं हृष्टोऽस्मि, त्वया पुत्रेणास्माकं वंशः समुद्योतितः, परं त्रैलोक्येऽपि स कश्चिन्नास्ति यो| " मम क्रोधं सहते, तस्मान्मम दृष्टिं त्यक्त्वा दूरतो याहि" । स प्राह-"तात ! अद्य त्वया विना को
www.jainelibrary.org
Jain Education International 2010.01
For Private & Personal Use Only